समाचारं
समाचारं
Home> Industry News> "चीनस्य बाजारस्य उद्घाटनस्य विदेशीयनिवेशस्य च अनुग्रहस्य पृष्ठतः गहनः तर्कः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा वैश्विक-आर्थिक-परिदृश्यस्य विकासः निरन्तरं भवति तथा तथा चीनीय-विपण्यं स्वस्य अद्वितीय-लाभैः विशाल-क्षमताभिः च विदेशीय-निवेशस्य केन्द्रबिन्दुः अभवत् योग्यविदेशीयनिवेशकस्य (QFII) योग्यतासूचिकायाः विस्तारः एकं हड़ताली उदाहरणम् अस्ति । पवनदत्तांशैः ज्ञायते यत् जूनमासस्य अन्ते यावत् QFII संस्थानां संख्या ८३९ अभवत् ।अस्याः संख्यायाः वृद्धिः कोऽपि दुर्घटना नास्ति ।
चीनस्य अर्थव्यवस्थायाः निरन्तरं स्थिरवृद्धिः विदेशीयनिवेशस्य आकर्षणस्य महत्त्वपूर्णः आधारः अस्ति । विगतदशकेषु चीनस्य अर्थव्यवस्था तीव्रवृद्धिं धारयति, विश्वस्य आर्थिकवृद्धेः महत्त्वपूर्णं इञ्जिनं च अभवत् । स्थिर आर्थिकवृद्धिः उद्यमानाम् कृते व्यापकविकासस्थानं लाभस्य अवसरान् च प्रदाति, येन अनेकेषां विदेशीयवित्तपोषितानाम् उद्यमानाम् ध्यानं निवेशं च आकर्षयति
चीनस्य विशालः उपभोक्तृविपण्यः अपि विदेशीयनिवेशस्य आकर्षणे प्रमुखः कारकः अस्ति । चीनदेशस्य जनसंख्या एककोटिभ्यः अधिका अस्ति, उपभोक्तृमागधा च प्रबलम् अस्ति । निवासिनः आयस्तरस्य सुधारेण उपभोगसंकल्पनासु परिवर्तनेन च उपभोगसंरचनायाः उन्नयनं निरन्तरं भवति, उच्चगुणवत्तायुक्तानां विविधानां च उत्पादानाम् सेवानां च माङ्गल्यं वर्धते एतेन विदेशीयवित्तपोषित उद्यमानाम् कृते विशालं विपण्यस्थानं, व्यापारस्य अवसराः च प्राप्यन्ते ।
चीनदेशस्य निरन्तरं सुदृढव्यापारवातावरणेन विदेशीयनिवेशस्य अपि उत्तमाः परिस्थितयः सृज्यन्ते । सर्वकारेण “सत्ताप्रदानं, सत्ताप्रदानं, सत्ताप्रदानं, सत्ताप्रदानं, सत्ताप्रदानं, सत्ताप्रदानं, सेवानां अनुकूलनं च”, प्रशासनिकअनुमोदनप्रक्रियासु सरलीकरणं, प्रशासनिकदक्षतासुधारः, बौद्धिकसम्पत्तिसंरक्षणं सुदृढं, कानूनी तथा... नियामकप्रणाली, विदेशीयनिवेशित उद्यमानाम् एकं निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च व्यावसायिकवातावरणं प्रदाति।
तस्मिन् एव काले चीनस्य प्रौद्योगिकी-नवाचारस्य औद्योगिक-उन्नयनस्य च उल्लेखनीय-उपार्जनैः सम्बन्धितक्षेत्रेषु विदेशीय-निवेशः अपि आकृष्टः अस्ति चीनस्य कृत्रिमबुद्धि, 5G, नवीन ऊर्जा इत्यादिषु क्षेत्रेषु तीव्रविकासेन विदेशीयवित्तपोषित उद्यमानाम् नवीनतायाः साधारणविकासाय च चीनीय उद्यमैः सह सहकार्यस्य अवसराः प्राप्ताः।
QFII संस्थानां संख्यायां वृद्धिं प्रति प्रत्यागत्य चीनस्य पूंजीबाजारे विदेशीयनिवेशकानां वर्धमानविश्वासं प्रतिबिम्बयति। QFII प्रणाल्याः कार्यान्वयनेन चीनस्य पूंजीबाजारे भागं ग्रहीतुं विदेशीयनिवेशस्य सुविधाजनकं मार्गं प्राप्यते । चीनस्य पूंजीबाजारस्य अग्रे उद्घाटनेन क्यूएफआईआई-व्यवस्थायां निरन्तरं सुधारः भवति, निवेशकोटाप्रतिबन्धाः क्रमेण शिथिलाः भवन्ति, निवेशस्य व्याप्तिः च निरन्तरं विस्तारिता भवति, येन चीनीयविपण्ये प्रवेशाय अधिकानि विदेशीयनिवेशसंस्थानि आकर्षयन्ति
परन्तु विदेशीयपुञ्जस्य प्रवाहेन चीनविपण्ये अपि केचन आव्हानाः आगताः सन्ति । यथा, एतेन विपण्यस्य अस्थिरतां तीव्रं कृत्वा घरेलु उद्यमानाम् उपरि प्रतिस्पर्धात्मकदबावः उत्पद्यते । परन्तु समग्रतया चीनीयविपण्यस्य विकासाय विदेशीयपुञ्जस्य प्रवेशस्य सकारात्मका भूमिका अस्ति । एतत् विपण्यप्रतिस्पर्धां प्रवर्धयति, घरेलु उद्यमानाम् नवीनतां विकासं च प्रवर्धयति, चीनस्य पूंजीबाजारस्य अन्तर्राष्ट्रीयकरणस्तरं च वर्धयति
भविष्ये चीनीयविपण्यं मुक्तं तिष्ठति, अधिकं विदेशीयनिवेशं च आकर्षयिष्यति। अस्माकं विश्वासस्य कारणं वर्तते यत् चीनस्य निरन्तरस्य स्थिरस्य च आर्थिकविकासस्य सन्दर्भे विदेशीयनिवेशः चीनीयविपण्ये अधिका महत्त्वपूर्णां भूमिकां निर्वहति तथा च परस्परं लाभप्रदं विजय-विजयं च विकासस्य स्थितिं प्राप्स्यति |.