सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आधुनिक परिवहन उद्योग का विविध एकीकरण एवं नवीन विकास प्रवृत्ति

आधुनिकपरिवहन-उद्योगस्य विविधं एकीकरणं नवीनविकासप्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीय उद्यमऋणसूचनाप्रचारप्रणाली विभिन्नानां उद्यमानाम् मूलभूतस्थितिं प्रतिबिम्बयति, यत् उद्योगविकासस्य विश्लेषणार्थं महत्त्वपूर्णदत्तांशसमर्थनं प्रदाति। तियानजिन् न्यू एशिया प्रशांत अभियांत्रिकी निर्माण पर्यवेक्षण कं, लिमिटेड् उदाहरणरूपेण गृहीत्वा, तस्य स्थापनासमयः, पंजीकृता पूंजी तथा अन्यसूचनाः जनान् विशिष्टक्षेत्रेषु उद्यमानाम् मूलभूतपरिमाणं विकासस्य इतिहासं च अवगन्तुं शक्नुवन्ति।

परन्तु विमानयानमालवाहनेन सह अस्य किं परोक्षसम्बन्धः अस्ति ? आधुनिकपरिवहन-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना वायुमालवाहनपरिवहनं अन्यप्रकारस्य उद्यमात् दूरं दृश्यते, परन्तु वस्तुतः सम्पूर्णे आर्थिकव्यवस्थायां परस्परं प्रभावितं करोति

प्रथमं विपण्यमागधायाः दृष्ट्या भिन्न-भिन्न-उद्योगानाम् विकासेन सामग्री-सञ्चारः चालितः, अतः कुशल-परिवहन-विधि-मागधा वर्धिता यथा, इलेक्ट्रॉनिक्स-उद्योगस्य तीव्र-उदयेन सह विविध-इलेक्ट्रॉनिक-उत्पादानाम् घटकानां, समाप्त-उत्पादानाम् च शीघ्रं समीचीनतया च विश्वस्य सर्वेषु भागेषु परिवहनस्य आवश्यकता वर्तते वायुमालवाहनयानस्य गतिः, उच्चसुरक्षा च इति कारणेन एतस्याः माङ्गल्याः पूर्तये आदर्शः विकल्पः अस्ति । एतेन न केवलं वायुमालवाहक-उद्योगस्य विकासः प्रवर्धितः भवति, अपितु सम्बन्धित-उद्योगानाम् विन्यासः, उत्पादन-प्रतिरूपः च परोक्षरूपेण प्रभावितः भवति । यथा, केचन इलेक्ट्रॉनिक्सकम्पनयः परिवहनसमयस्य व्ययस्य च न्यूनीकरणाय प्रमुखविमानकेन्द्राणां समीपे उत्पादनमूलानि स्थापयितुं चयनं करिष्यन्ति ।

द्वितीयं, आपूर्तिशृङ्खलाप्रबन्धनस्य दृष्ट्या आपूर्तिशृङ्खलायाः स्थिरतां निर्वाहयितुम् विमानपरिवहनमालस्य कार्यक्षमता महत्त्वपूर्णा अस्ति । आधुनिक उद्यमाः कृश-उत्पादने, न्याय-समये आपूर्तिं च अधिकाधिकं ध्यानं ददति, यत् कच्चामालस्य, भागानां च उत्पादन-रेखायां समये परिमाणेन च आगन्तुं आवश्यकम् अस्ति वायुमालवाहनयानं अल्पकाले एव दीर्घदूरं गन्तुं शक्नोति, येन परिवहनस्य विलम्बस्य कारणेन आपूर्तिशृङ्खलायां बाधा न भवति इति सुनिश्चितं भवति । तत्सह, एतेन कम्पनीः इन्वेण्ट्री-प्रबन्धनस्य अनुकूलनं, इन्वेण्ट्री-व्ययस्य न्यूनीकरणं, पूंजी-उपयोगदक्षतां च सुधारयितुम् अपि प्रेरयति ।

अपि च, प्रौद्योगिकी-नवीनतायाः दृष्ट्या हवाई-माल-परिवहनं परिवहन-दक्षतां सेवा-गुणवत्तां च सुधारयितुम् नूतनानां प्रौद्योगिकीनां उपकरणानां च परिचयं निरन्तरं कुर्वन् अस्ति यथा, बुद्धिमान् माल-निरीक्षण-प्रणाल्याः ग्राहकाः वास्तविकसमये मालस्य स्थानं, स्थितिं च अवगन्तुं शक्नुवन्ति, येन परिवहनस्य पारदर्शिता, नियन्त्रणीयता च वर्धते एतेषां प्रौद्योगिकीनां प्रयोगः न केवलं वायुयान-उद्योगस्य एव प्रतिस्पर्धां वर्धयति, अपितु अन्येषां उद्योगानां कृते सन्दर्भं प्रेरणाञ्च प्रदाति

तदतिरिक्तं विमानयानमालवाहनस्य विकासेन पर्यावरणसंरक्षणे अपि प्रभावः अभवत् । जलवायुपरिवर्तनस्य विषये वैश्विकचिन्ता यथा वर्धते तथा तथा विमानन-उद्योगे कार्बन-उत्सर्जनस्य न्यूनीकरणाय तीव्रदबावः वर्तते । सततविकासं प्राप्तुं विमानपरिवहनकम्पनयः अनुसन्धानविकासयोः निवेशं निरन्तरं कुर्वन्ति तथा च जैवईंधनं, विद्युत्विमानम् इत्यादीनि नवीनशक्तिस्रोतानां प्रौद्योगिकीनां च अन्वेषणं कुर्वन्ति पर्यावरणसंरक्षणस्य एतत् साधनं न केवलं विमानयान-उद्योगस्य दीर्घकालीन-विकासाय लाभप्रदं भवति, अपितु सम्पूर्ण-समाजस्य हरित-परिवर्तनस्य प्रेरणाम् अपि प्रदाति |.

संक्षेपेण, यद्यपि सतहतः तियानजिन् न्यू एशिया पैसिफिक इन्जिनियरिंग कन्स्ट्रक्शन सुपरविजन कम्पनी लिमिटेड् इत्यस्य विमानपरिवहनस्य मालवाहनस्य च प्रत्यक्षव्यापारव्यवहारः नास्ति तथापि स्थूल-आर्थिकस्तरस्य तौ द्वौ अपि मार्केट् नियमाः, प्रौद्योगिकी-नवीनीकरणं, नीतिः च इत्यादिभिः कारकैः प्रभावितौ स्तः पर्यावरणं, अर्थव्यवस्थाविकासं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति।