समाचारं
समाचारं
Home> उद्योगसमाचार> आर्थिकघटनानां दृष्ट्या औद्योगिकविकासं दृष्ट्वा उपभोगदरस्य परिवहनउद्योगस्य च चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोगः औद्योगिकविकासश्च निकटतया सम्बद्धौ स्तः । परिवहन-उद्योगं उदाहरणरूपेण गृहीत्वा तस्य परिचालनप्रतिरूपं कार्यक्षमतायाः च अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः भवति । कुशलं परिवहनं मालस्य परिसञ्चरणं सुलभं कर्तुं शक्नोति, सम्भाव्यतया उपभोगं उत्तेजितुं शक्नोति । परन्तु परिवहन-उद्योगे अपि अनेकानि आव्हानानि सन्ति ।
यथा व्ययनियन्त्रणम् । परिवहनव्ययस्य स्तरः प्रत्यक्षतया वस्तुमूल्यानां प्रभावं करोति, यत् क्रमेण उपभोक्तृनिर्णयान् प्रभावितं करोति । उच्चपरिवहनव्ययस्य कारणेन वस्तुनां मूल्यं अधिकं भवितुम् अर्हति, उपभोक्तृमागधा च मन्दं भवितुम् अर्हति । तत्सह परिवहन-उद्योगे आधारभूतसंरचनानिर्माणमपि प्रमुखम् अस्ति । अपर्याप्तमूलसंरचना परिवहनस्य परिमाणं गतिं च सीमितं करोति ।
अपि च परिवहन-उद्योगस्य विकासाय नीति-वातावरणं महत्त्वपूर्णम् अस्ति । उचितनीतयः परिवहन-उद्योगस्य अधिककुशल-पर्यावरण-अनुकूल-दिशि विकासाय मार्गदर्शनं कर्तुं शक्नुवन्ति, येन उपभोगस्य अधिक-अनुकूल-स्थितयः सृज्यन्ते
वैश्विकदृष्ट्या विभिन्नेषु देशेषु क्षेत्रेषु च परिवहन-उद्योगस्य विकासस्तरः भिन्नः भवति । विकसितदेशेषु प्रायः अधिकानि उन्नतानि परिवहनव्यवस्थानि सन्ति, ये तेषां उपभोक्तृविपण्यस्य समृद्ध्यर्थं अपि दृढं समर्थनं ददति ।
चीनदेशं प्रति प्रत्यागत्य न्यूनउपभोगस्य दरः विविधकारकैः सह सम्बद्धः भवितुम् अर्हति । परिवहन-उद्योगस्य विकासस्य अवस्था, लक्षणं च तेषु अन्यतमं भवितुम् अर्हति । परिवहन-उद्योगस्य संरचनायाः सेवायाः च अनुकूलनं कृत्वा उपभोगस्य दरं किञ्चित्पर्यन्तं वर्धयितुं अर्थव्यवस्थायाः स्वस्थविकासं च प्रवर्धयितुं अपेक्षितम् अस्ति
संक्षेपेण उपभोगदरस्य समस्यायाः पृष्ठतः जटिल आर्थिककारकाणां परस्परक्रियायाः परिणामः अस्ति । एकः कडिः इति नाम्ना परिवहन-उद्योगस्य विकासः, सुधारः च उपभोग-दर-सुधारार्थं सम्भाव्यतया महत्त्वपूर्णः अस्ति ।