सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> COMAC तथा विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड: नवीनता एवं विकास के नए अवसर

कोमाक् तथा विज्ञानप्रौद्योगिकीनवाचारमण्डलम् : नवीनतायाः विकासस्य च नवीनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं उद्यमानाम् एकं व्यापकं वित्तपोषणस्थानं संसाधन-एकीकरण-मञ्चं च प्रदाति । कोमैकस्य कृते अस्य अर्थः अस्ति यत् सः अनुसन्धानविकासयोः उत्पादनयोः निवेशार्थं अधिकं धनं आकर्षयितुं शक्नोति, तथा च नूतनानां प्रौद्योगिकीनां अनुप्रयोगं उत्पाद उन्नयनं च त्वरितुं शक्नोति। सार्वजनिकरूपेण गत्वा कम्पनयः स्वस्य दृश्यतां ब्राण्ड् मूल्यं च वर्धयितुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धां वर्धयितुं शक्नुवन्ति।

अत्यन्तं प्रतिस्पर्धात्मकविमानक्षेत्रे सफलतां प्राप्तुं कोमाक् इत्यस्य कृते प्रौद्योगिकी नवीनता एव कुञ्जी अस्ति । विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य समर्थनेन उद्यमाः वैज्ञानिक-अनुसन्धान-क्षेत्रे निवेशं वर्धयितुं, उच्च-स्तरीय-प्रतिभान् आकर्षयितुं, विमानन-प्रौद्योगिक्याः निरन्तर-प्रगतेः प्रवर्धनार्थं च प्रोत्साहिताः भविष्यन्ति |. एतेन न केवलं विमानस्य कार्यक्षमतायाः सुरक्षायाश्च उन्नयनं भवति, अपितु परिचालनव्ययस्य न्यूनीकरणं भवति, विपण्यभागः च वर्धते ।

औद्योगिक उन्नयनं स्थायिविकासं प्राप्तुं कोमाक् कृते अनिवार्यः विकल्पः अस्ति । विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य साहाय्येन कम्पनयः औद्योगिकशृङ्खलायाः विन्यासं अनुकूलितुं, अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभिः सह सहकार्यं सुदृढं कर्तुं, उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारं कर्तुं शक्नुवन्ति तस्मिन् एव काले वयं सम्बन्धितसमर्थक-उद्योगानाम् विकासं प्रवर्धयिष्यामः, सहकारि-नवीनीकरणाय च उत्तमं पारिस्थितिकीतन्त्रं निर्मास्यामः |

कोमाक् इत्यस्य सफलसूचीकरणेन निवेशकानां कृते अपि महत् प्रतिफलं भविष्यति। यथा यथा व्यापारः वर्धते तथा तथा स्टॉकमूल्यं वर्धते इति अपेक्षा अस्ति, येन निवेशकानां कृते अधिकं धनं सृज्यते । तदतिरिक्तं भागिनानां कृते सहकार्यस्य व्यापकं स्थानं, अधिकविकासस्य अवसराः च प्राप्यन्ते ।

वैश्वीकरणस्य सन्दर्भे देशस्य विमानन-उद्योगस्य सामर्थ्यं अन्तर्राष्ट्रीयप्रभावं च सुधारयितुम् कोमाक्-विकासः महत्त्वपूर्णां भूमिकां निर्वहति । विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृत्य कम्पनयः अन्तर्राष्ट्रीय-प्रतियोगितायां उत्तमरीत्या भागं ग्रहीतुं शक्नुवन्ति तथा च चीनस्य विमानन-उद्योगस्य विकासं उच्चस्तरीय-बुद्धिमान्, हरित-दिशि प्रवर्धयितुं च शक्नुवन्ति

परन्तु विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य साहाय्येन विकासस्य प्रक्रियायां कोमाक्-संस्थायाः केचन आव्हानाः अपि सन्ति । उदाहरणार्थं, विपण्यप्रतिस्पर्धा तीव्रा भवति तथा च स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारः आवश्यकः भवति तथा च प्रौद्योगिकी नवीनता कठिना भवति तथा च बृहत् परिमाणेन संसाधनानाम् निवेशस्य आवश्यकता भवति

एतेषां आव्हानानां सम्मुखे कोमाक् इत्यस्य वैज्ञानिकं उचितं च विकासरणनीतिं निर्मातुं आवश्यकता वर्तते। अनुसंधानविकासदलस्य निर्माणं सुदृढं कर्तुं तथा च स्वतन्त्रनवाचारक्षमतासु सुधारं कर्तुं तथा च तकनीकीसमस्याः संयुक्तरूपेण दूरीकर्तुं घरेलुविदेशीयउद्यमैः सह सहकार्यं सुदृढं कर्तुं; तत्सह, उद्यमानाम् उत्तमं विकासवातावरणं निर्मातुं नीतिसमर्थनं मार्गदर्शनं च सर्वकारेण दातव्यम्।

संक्षेपेण वक्तुं शक्यते यत् कोमाक् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य मञ्चस्य लाभं गृहीत्वा मम देशस्य विमानन-उद्योगस्य समृद्धौ अधिकं योगदानं दातुं च लीप्फ्रॉग्-विकासं प्राप्स्यति |. परन्तु विकासप्रक्रियायां स्वस्य लाभाय पूर्णं क्रीडां दातुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकं यत् तीव्रविपण्यस्पर्धायां अजेयः एव तिष्ठति