समाचारं
समाचारं
गृह> उद्योगसमाचारः> डेङ्ग यापिङ्गस्य पुत्रस्य उपलब्धयः उद्योगे परिवर्तनस्य सम्यक् प्रतिध्वनिं कुर्वन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिक अर्थव्यवस्थायां वायुयानमालस्य महती भूमिका अस्ति । एतत् कार्यकुशलं द्रुतं च भवति, अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालस्य वितरणं कर्तुं शक्नोति । येषां मालवस्तूनाम् उच्चसमयानुकूलतायाः आवश्यकता वर्तते, उच्चमूल्यं च भवति, तेषां कृते विमानमालवाहनपरिवहनं निःसंदेहं प्रथमः विकल्पः भवति । यथा - नवीनफलानि, औषधानि इत्यादीनि वायुमार्गेण परिवहनं कर्तुं शक्यन्ते येन तेषां गुणवत्ता, प्रभावशीलता च सुनिश्चिता भवति ।
अद्यत्वे यथा यथा वैश्विकव्यापारः अधिकाधिकं भवति तथा तथा विमानयानस्य मालवाहनस्य च विकासेन देशान्तरेषु आर्थिकविनिमयः, सहकार्यं च प्रवर्धितम् एतेन उद्यमाः विपण्यस्य आवश्यकतानां पूर्तये अधिकलचीलतया संसाधनानाम् आवंटनं कर्तुं समर्थाः भवन्ति । तत्सह, रसदस्य, गोदामस्य च सम्बन्धित-उद्योगानाम् अपि विकासं कृतवान् ।
परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चव्ययः तेषु अन्यतमः अस्ति । विमानस्य संचालनस्य, अनुरक्षणस्य च व्ययः, ईंधनस्य उपभोगः इत्यादयः सर्वे विमानयानस्य मालस्य मूल्यं तुल्यकालिकरूपेण अधिकं कुर्वन्ति । तदतिरिक्तं वायुमालपरिवहनं मौसमेन, वायुक्षेत्रनियन्त्रणादिभिः कारकैः अपि प्रभावितं भवति, येन विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति
एतासां आव्हानानां निवारणाय विमानपरिवहनमालवाहक-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । एकतः मार्गनियोजनस्य अनुकूलनं कृत्वा विमानस्य भारक्षमतायां ईंधनदक्षतायां च सुधारं कृत्वा व्ययः न्यूनीकरोति । अपरपक्षे उपग्रहमार्गदर्शनम्, मौसमपूर्वसूचना इत्यादयः उन्नताः तान्त्रिकसाधनाः विमानयानानां समयपालनार्थं, सुरक्षायाश्च उन्नयनार्थं प्रयुज्यन्ते ।
विमानयानमालस्य विकासः अन्येषां उद्योगानां प्रगत्या सह निकटतया सम्बद्धः अस्ति । ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा यथा यथा जनानां शॉपिङ्ग् पद्धतयः परिवर्तन्ते तथा तथा अधिकाधिकं मालम् द्रुतवितरणद्वारा परिवहनस्य आवश्यकता वर्तते । विमानयानस्य मालवाहनस्य च कार्यक्षमता केवलं द्रुतवितरणार्थं ई-वाणिज्यस्य आवश्यकतां पूरयति तथा च ई-वाणिज्य-उद्योगस्य सशक्तविकासं प्रवर्धयति।
तत्सह विमानयानयानं, मालवाहनं च विनिर्माण-उद्योगाय दृढं समर्थनं ददाति । कठिनभागप्रदाययुक्तानां केषाञ्चन कम्पनीनां कृते विमानमालवाहनानि आवश्यकानि भागानि समये वितरितुं शक्नुवन्ति, येन उत्पादनस्य निरन्तरता सुनिश्चिता भवति, कम्पनीयाः प्रतिस्पर्धायां च सुधारः भवति
डेङ्ग यापिङ्गस्य पुत्रस्य उपलब्धीनां विषये पुनः गत्वा, टेबलटेनिस-अध्ययनयोः तस्य परिश्रमः, दृढता च विमानपरिवहनस्य मालवाहक-उद्योगस्य च आव्हानानां सम्मुखे निरन्तरं सफलतां प्राप्तुं भावना इव अस्ति एषा भावना एव प्रेरणास्रोतः यत् व्यक्तिं उद्योगं च अग्रे चालयति।
संक्षेपेण वक्तुं शक्यते यत् आर्थिकविकासे विमानयानस्य मालवाहनस्य च अपूरणीया भूमिका अस्ति, तस्य भविष्यस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः अस्ति । वयं अपेक्षामहे यत् एतत् निरन्तरं नवीनतां प्रगतिञ्च करिष्यति तथा च वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दास्यति |