सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पीआईसीसी तथा उद्योगप्रवृत्तयः : पृष्ठतः प्रमुखकारकाणां गहनविश्लेषणम्

पीआईसीसी तथा उद्योगगतिशीलता : पृष्ठतः प्रमुखकारकाणां गहनविश्लेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशस्य बीमाउद्योगे एकः विशालकायः इति नाम्ना पीआईसीसी विपण्यां महत्त्वपूर्णं स्थानं धारयति। परन्तु यथा यथा आर्थिकस्थितौ परिवर्तनं भवति तथा च विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा तस्य विकासे अपि अनेकानि आव्हानानि सन्ति ।

प्रथमं, बीमाविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् । अनेकाः नवीनाः बीमाकम्पनयः निरन्तरं उद्भवन्ति, अभिनव-उत्पादानाम् सेवानां च माध्यमेन विपण्यभागं गृह्णन्ति च । अस्य कृते पीआईसीसी स्वस्य अग्रणीस्थानं निर्वाहयितुम् स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं आवश्यकम् अस्ति।

द्वितीयं नीतिवातावरणे परिवर्तनेन पीआईसीसी-व्यापारे अपि महत्त्वपूर्णः प्रभावः अभवत् । नियामकनीतिषु समायोजनेषु करनीतिषु परिवर्तनेषु च व्यावसायिकानुपालनं स्थायिविकासं च सुनिश्चित्य पीआईसीसी शीघ्रं प्रतिक्रियां दातुं आवश्यकम् अस्ति।

अपि च, प्रौद्योगिक्याः तीव्रविकासेन बीमा-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन बीमाव्यापारस्य विक्रयप्रतिरूपं, जोखिममूल्यांकनं, दावानां प्रक्रिया च परिवर्तिता अस्ति पीआईसीसी इत्यस्य प्रौद्योगिकीपरिवर्तनानि सक्रियरूपेण आलिंगयितुं, प्रौद्योगिक्यां निवेशं वर्धयितुं, परिचालनदक्षतां ग्राहकसेवास्तरं च सुधारयितुम् डिजिटलक्षमतासु सुधारस्य आवश्यकता वर्तते।

तदतिरिक्तं उपभोक्तृमागधस्य निरन्तरं उन्नयनेन पीआईसीसी कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । उपभोक्तृणां व्यक्तिगतविविधबीमाउत्पादानाम् आग्रहः वर्धमानः अस्ति, ते च बीमासेवानां गुणवत्तायाः अनुभवस्य च विषये अधिकं ध्यानं ददति उपभोक्तृणां आवश्यकतानां पूर्तये उपभोक्तृणां आवश्यकतानां गहनतया अवगमनं, उत्पादस्य डिजाइनं नवीनीकरणं, उपभोक्तृणां अपेक्षाणां पूर्तये सेवाप्रक्रियाणां अनुकूलनं च पीआईसीसी इत्यस्य आवश्यकता वर्तते ।

एतेषां आव्हानानां निवारणं कुर्वन् पीआईसीसी इत्यस्य स्वकीयाः लाभाः अवसराः च सन्ति । एकः विशालः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना अस्य दृढं वित्तीयशक्तिः, विस्तृतः ग्राहकवर्गः, उत्तमः ब्राण्ड्-प्रतिष्ठा च अस्ति । तदतिरिक्तं बीमा-उद्योगाय राज्यस्य समर्थनं निरन्तरं वर्धते, येन पीआईसीसी-विकासाय अनुकूलं नीतिवातावरणं प्राप्यते ।

जटिलबाजारवातावरणस्य, तीव्रप्रतिस्पर्धायाः च सम्मुखीभूय पीआईसीसी स्पष्टविकासरणनीतिं निर्मातव्या। प्रथमं उत्पादनवाचारं सुदृढं कर्तुं तथा च व्यक्तिगतं विभेदितं च बीमाउत्पादं विकसितुं यत् बाजारस्य आवश्यकतां पूरयति। द्वितीयं सेवागुणवत्तां अनुकूलितुं ग्राहकसन्तुष्टिं निष्ठां च वर्धयितुं। तृतीयः जोखिमप्रबन्धनं सुदृढं कर्तुं, जोखिममूल्यांकनं नियन्त्रणक्षमतां च सुधारयितुम्, कम्पनीयाः स्थिरसञ्चालनं सुनिश्चितं कर्तुं च अस्ति । चतुर्थं प्रौद्योगिकीसंशोधनं विकासं च अनुप्रयोगं च वर्धयितुं, डिजिटलरूपान्तरणं प्रवर्धयितुं, परिचालनदक्षतां प्रतिस्पर्धां च सुधारयितुम्।

संक्षेपेण वक्तुं शक्यते यत् पीआईसीसी बीमा-उद्योगे अनेकानि आव्हानानि सम्मुखीकुर्वन्ति, परन्तु तस्य विकासस्य व्यापकाः अवसराः अपि सन्ति । विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा स्वनिर्माणं सुदृढं कृत्वा एव वयं तीव्रप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, मम देशस्य बीमा-उद्योगस्य विकासे अधिकं योगदानं दातुं च शक्नुमः |.