सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> थाईलैण्डस्य डिजिटल अर्थव्यवस्था रणनीतिः नूतनाः परिवहनस्य अवसराः च

थाईलैण्ड्देशस्य डिजिटल अर्थव्यवस्था रणनीतिः नूतनाः परिवहनस्य अवसराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अङ्कीय अर्थव्यवस्थायाः विकासः कुशलसूचनासञ्चारात्, आँकडासंसाधनात् च अविभाज्यः अस्ति । हुवावे क्लाउड् इत्यनेन प्रदत्तं शक्तिशालीं तकनीकीसमर्थनं थाईलैण्ड्देशे विभिन्नानां उद्योगानां डिजिटलरूपान्तरणस्य ठोसमूलं स्थापितवान् अस्ति । एतेन न केवलं उद्यमानाम् परिचालनदक्षतायां सुधारः भवति, अपितु रसदस्य अन्यक्षेत्राणां च कृते अधिकं अनुकूलितं विकासवातावरणं निर्मीयते । रसदक्षेत्रे विमानमालवाहनपरिवहनं द्रुततरं कुशलं च लक्षणं भवति इति कारणेन प्रमुखं कडिः अभवत् ।

विमानमालवाहनस्य महत्त्वपूर्णाः लाभाः सन्ति यत् मालस्य शीघ्रं गन्तव्यस्थानं प्रति वितरणं कर्तुं शक्यते । अल्पकाले एव दीर्घदूरं व्याप्य अत्यन्तं समयसंवेदनशीलवस्तूनाम् विपण्यमागधां पूरयितुं शक्नोति । अङ्कीय-अर्थव्यवस्थायाः उदयेन, ई-वाणिज्य-उद्योगस्य च उल्लासेन सह उपभोक्तृणां मालस्य वितरणस्य वेगस्य विषये अधिकाः अपेक्षाः सन्ति । विमानयानस्य मालवाहनस्य च कार्यक्षमता एतां माङ्गं सम्यक् पूरयति, येन सर्वविधवस्तूनि उपभोक्तृभ्यः शीघ्रं प्राप्तुं शक्नुवन्ति, उपभोक्तृणां अनुभवे सुधारं करोति

तदतिरिक्तं अङ्कीय-अर्थव्यवस्थायाः आनयितेन सटीक-आपूर्ति-शृङ्खला-प्रबन्धनेन विमान-परिवहन-मालवाहन-प्रक्रियायाः अधिकं अनुकूलनं कृतम् अस्ति । बृहत् आँकडा विश्लेषणस्य बुद्धिमान् पूर्वानुमानस्य च माध्यमेन कम्पनयः अधिकसटीकरूपेण विपण्यमाङ्गस्य अनुमानं कर्तुं शक्नुवन्ति, मालस्य परिवहनयोजनायाः यथोचितरूपेण व्यवस्थां कर्तुं शक्नुवन्ति, सूचीव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, पूंजीकारोबारस्य सुधारं कर्तुं च शक्नुवन्ति तस्मिन् एव काले डिजिटलरसदनिरीक्षणप्रणाली ग्राहकानाम् मालस्य परिवहनस्य स्थितिं वास्तविकसमये अवगन्तुं शक्नोति, येन रसदसेवानां पारदर्शिता विश्वसनीयता च वर्धते

परन्तु विमानयानमालस्य विकासकाले अपि केचन आव्हानाः सन्ति । उच्चव्ययः अस्य व्यापकप्रयोगं सीमितं कुर्वन् महत्त्वपूर्णकारकेषु अन्यतमः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, श्रमव्ययः च सर्वे विमानयानमालस्य तुल्यकालिकरूपेण महत्त्वं ददति । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, तथा च शिखरकालेषु क्षमता कठिना भवितुम् अर्हति, येन मालस्य समये परिवहनं प्रभावितं भवति ।

एतासां आव्हानानां निवारणाय थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्था-समाज-मन्त्रालयस्य सामरिक-उपक्रमाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । हुवावे क्लाउड् इत्यनेन सह सहकार्यं कृत्वा परिचालनप्रबन्धनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च उन्नततांत्रिकसाधनानाम् उपयोगः भवति । उदाहरणार्थं, डिजिटलमार्गनियोजनं, उड्डयननिर्धारणप्रणाली च अधिकतर्कसंगतरूपेण संसाधनानाम् आवंटनं कर्तुं शक्नोति तथा च विमानस्य उपयोगे सुधारं कर्तुं शक्नोति, तस्मात् यूनिटपरिवहनव्ययस्य न्यूनीकरणं भवति तस्मिन् एव काले बुद्धिमान् मालनियन्त्रणं गोदामप्रबन्धनप्रणाल्याः जनशक्तिनिवेशं न्यूनीकर्तुं, कार्यदक्षतायां सुधारं कर्तुं, परिचालनव्ययस्य अपि न्यूनीकरणं कर्तुं शक्नोति

अपरपक्षे अङ्कीय-अर्थव्यवस्थायाः विकासेन विमानयानस्य, मालवाहनस्य च नूतनं विपण्यस्थानं अपि विस्तारितम् अस्ति । सीमापारं ई-वाणिज्यस्य उदयेन सह अन्तर्राष्ट्रीयविमानपरिवहनमालवाहनस्य माङ्गल्यं वर्धते । दक्षिणपूर्व एशियायां महत्त्वपूर्णा अर्थव्यवस्था इति नाम्ना थाईलैण्ड्देशस्य सीमापारं ई-वाणिज्यस्य विकासस्य क्षमता अस्ति । डिजिटल अर्थव्यवस्था रणनीत्याः उन्नतिः सीमापारं ई-वाणिज्यस्य आधारभूतसंरचनायाः सेवाव्यवस्थायां च सुधारं कर्तुं साहाय्यं करिष्यति तथा च विमानयानस्य मालवाहनस्य च अधिकव्यापारस्य अवसरान् आनयिष्यति।

सारांशेन थाईलैण्ड्देशस्य डिजिटल-अर्थव्यवस्था-समाज-मन्त्रालयस्य “मेघ-प्रथम”-रणनीतिः विमान-परिवहन-मालस्य पूरकं भवति । अङ्कीय अर्थव्यवस्था वायुयानस्य मालवाहनस्य च अधिकं कुशलं परिचालनवातावरणं व्यापकं च विपण्यसंभावनाम् अयच्छति, तथा च वायुयानस्य मालवाहनस्य च विकासः अङ्कीय अर्थव्यवस्थायाः समृद्ध्यर्थं दृढं समर्थनं अपि प्रदाति भविष्ये विकासे द्वयोः गहनं एकीकरणं थाईलैण्डस्य अर्थव्यवस्थायाः निरन्तरवृद्धौ नूतनं गतिं प्रविशति।