सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वर्तमानमालवाहनप्रवृत्तयः : वायुमालस्य क्षेत्रीयविकासस्य च समन्वयः

मालवाहनपरिवहनस्य वर्तमाननवीनप्रवृत्तयः : वायुमालवाहनस्य समन्वितः विकासः क्षेत्रीयविकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालस्य महत्त्वपूर्णाः गतिलाभाः सन्ति । पारम्परिकभू-समुद्र-परिवहनस्य तुलने एतत् मालस्य परिवहनसमयं बहु लघुं कर्तुं शक्नोति, येन ताजाः उत्पादाः, उच्चमूल्याः इलेक्ट्रॉनिक-उत्पादाः इत्यादयः समय-संवेदनशीलाः मालाः स्वगन्तव्यस्थानं शीघ्रं प्राप्तुं शक्नुवन्ति एतेन न केवलं उपभोक्तृणां ताजगीयाः समयसापेक्षतायाः च माङ्गल्याः तृप्तिः भवति, अपितु विपण्यप्रतियोगितायां कम्पनीभ्यः बहुमूल्यं समयं अपि क्रीणाति ।

वायुमालवाहनस्य कार्यक्षमतायाः निगमस्य आपूर्तिशृङ्खलाप्रबन्धने अपि सकारात्मकः प्रभावः अभवत् । मालस्य पारगमनसमयं न्यूनीकृत्य कम्पनयः विपण्यमागधां अधिकतया पूर्वानुमानं कर्तुं, सूचीप्रबन्धनस्य अनुकूलनं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति । तस्मिन् एव काले वायुमालस्य उच्चविश्वसनीयता भवति, यत् परिवहनविलम्बेन उत्पन्नं उत्पादनव्यत्ययं विक्रयहानिञ्च न्यूनीकर्तुं शक्नोति, येन निगमस्य उत्पादनदक्षतां ग्राहकसन्तुष्टिं च सुधारयितुम् साहाय्यं भवति

युन्नान-नगरं उदाहरणरूपेण गृहीत्वा अस्य अद्वितीयं भौगोलिकं स्थानं समृद्धं संसाधनं च वायुमालस्य विकासाय विस्तृतं स्थानं प्रददति । युन्नान-नगरं चीनदेशस्य दक्षिणपश्चिमसीमायां स्थितम् अस्ति, दक्षिणपूर्व एशियायाः अनेकेषां देशानाम् सीमां च अस्ति । "एकमेखला, एकः मार्गः" इति उपक्रमस्य उन्नतिना युन्नानस्य बहिः जगति उद्घाटनं निरन्तरं वर्धते, विदेशव्यापारः आर्थिकसहकार्यं च अधिकाधिकं भवति, येन मालवाहनस्य समयसापेक्षतायाः कार्यक्षमतायाः च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति वायुमालस्य विकासेन युन्नानस्य तथा समीपस्थदेशानां क्षेत्राणां च व्यापारस्य आवश्यकताः उत्तमरीत्या पूर्तयितुं शक्यते तथा च क्षेत्रीय अर्थव्यवस्थानां समन्वितविकासः प्रवर्धयितुं शक्यते।

परन्तु विमानमालस्य अपि केचन आव्हानाः सन्ति । प्रथमं तस्य व्ययः तुल्यकालिकरूपेण अधिकः अस्ति । स्थलसमुद्रयानयोः तुलने विमानमालवाहनं महत्तरं भवति, यत् केषाञ्चन अल्पमूल्यानां, गुरुभारयुक्तानां वस्तूनाम् कृते किफायती न भवेत् । द्वितीयं वायुमालवाहनक्षमता सीमितम् अस्ति । विमानस्थानस्य प्रतिबन्धानां, उड्डयनसङ्ख्यायाः च कारणात् चरमपरिवहनकाले क्षमता कठिना भवितुम् अर्हति । तदतिरिक्तं वायुमालः अपि मौसमेन, वायुक्षेत्रनियन्त्रणादिभिः कारकैः प्रभावितः भवति, तत्र किञ्चित् अनिश्चितता अपि भवति ।

वायुमालस्य स्थायिविकासस्य प्रवर्धनार्थं उपायानां श्रृङ्खला करणीयम् । एकतः विमानसेवाः मार्गजालस्य अनुकूलनं, उड्डयनस्य आवृत्तिं वर्धयित्वा, बृहत्तरमालवाहकविमानानाम् उपयोगेन परिवहनक्षमतां वर्धयितुं व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति अपरपक्षे, सर्वकारः प्रासंगिकविभागाः च विमानमालवाहनसंरचनायाः निवेशं वर्धयितुं, आधुनिकमालवाहनविमानस्थानकानि, रसदपार्काणि च निर्मातुं, समर्थनपरिवहनजालस्य सेवाव्यवस्थानां च सुधारं कर्तुं शक्नुवन्ति तस्मिन् एव काले सीमाशुल्कनिष्कासनदक्षतां सुधारयितुम्, मालवाहनप्रक्रियासु सरलं कर्तुं, विमानमालस्य उत्तमं विकासवातावरणं च निर्मातुं सीमाशुल्क, वस्तुनिरीक्षणादिविभागैः सह सहकार्यं सुदृढं करिष्यामः।

तदतिरिक्तं प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा वायुमालस्य अपि निरन्तरं नवीनता, विकासः च भवति । यथा, चालकरहितप्रौद्योगिकी, ड्रोनवितरणं इत्यादीनां उदयमानप्रौद्योगिकीनां प्रयोगेन वायुमालस्य कार्यक्षमतायाः सुरक्षायाश्च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले मालवाहनप्रबन्धने बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च प्रयोगेन मालस्य सटीकं अनुसरणं भविष्यवाणीं च प्राप्तुं, परिवहनयोजनानां अनुकूलनं, सेवागुणवत्ता च सुधारः कर्तुं शक्यते

संक्षेपेण, आधुनिकमालवाहनव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुमालस्य क्षेत्रीयआर्थिकविकासस्य प्रवर्धने, अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणे, औद्योगिक उन्नयनस्य प्रवर्धने च अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति यद्यपि तस्य समक्षं केचन आव्हानाः सन्ति तथापि सर्वेषां पक्षानां संयुक्तप्रयत्नेन अभिनवविकासेन च विमानमालस्य भविष्यस्य सम्भावनाः व्यापकाः भविष्यन्ति इति विश्वासः अस्ति