समाचारं
समाचारं
Home> उद्योग समाचार> नहरजलपरिवहन एवं आधुनिक रसद प्रणाली का समन्वित विकास
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नहरजलपरिवहनं बृहत् परिवहनक्षमता, न्यूनमालवाहन, न्यून ऊर्जा उपभोगः, न्यूनप्रदूषणं च इति लक्षणात् रसदपरिवहनस्य महत्त्वपूर्णमार्गेषु अन्यतमं जातम् बीजिंग-हाङ्गझौ-महानहरः उत्तरतः दक्षिणपर्यन्तं प्रचलति, पञ्च प्रमुखजलव्यवस्थाः संयोजयति, संसाधनानाम् दीर्घकालीनविनियोगस्य साक्षात्कारं करोति ।
वायुमालवाहनपरिवहनस्य द्रुततरं कुशलं च लक्षणं भवति इति कारणेन उच्चस्तरीय-आपातकालीन-आपूर्ति-परिवहनस्य लाभाः सन्ति । यद्यपि विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति तथापि समयस्य महत्त्वपूर्णानि परिवहनस्य आवश्यकताः पूर्तयितुं शक्नोति ।
तयोः महत्त्वपूर्णः भेदः दृश्यते, परन्तु वस्तुतः समन्वितविकासस्य सम्भावना अस्ति । यथा, सीमापार-ई-वाणिज्यक्षेत्रे केचन समय-संवेदनशीलाः परन्तु बृहत्-मात्रायां वस्तूनि विमानमालवाहनेन शीघ्रमेव घरेलुकेन्द्रनगरेषु वितरितुं शक्यन्ते ततः नहरजलयानयानद्वारा विभिन्नस्थानेषु वितरितुं शक्यन्ते एतेन न केवलं परिवहनस्य समयसापेक्षता सुनिश्चिता भवति, अपितु समग्रव्ययस्य न्यूनीकरणं अपि कर्तुं शक्यते ।
क्षेत्रीयविकासदृष्ट्या नहरस्य पार्श्वे नगराणि विमाननकेन्द्रयुक्तानि नगराणि च सहकार्यं सुदृढं कर्तुं शक्नुवन्ति । नहरस्य पार्श्वे स्थितानि नगराणि जलयानस्य सुविधायाः लाभं गृहीत्वा सम्बन्धित-उद्योगानाम् विकासं कर्तुं शक्नुवन्ति तथा च विमानयानस्य उपयुक्तानि अधिकानि उच्चमूल्यवर्धितानि उत्पादनानि प्रदातुं शक्नुवन्ति विमाननकेन्द्रनगराणि नहरस्य पार्श्वे स्थितेभ्यः नगरेभ्यः उत्पादानाम् व्यापकविपणनमार्गान् प्रदातुं शक्नुवन्ति ।
तत्सह प्रौद्योगिकीप्रगतिः द्वयोः समन्वितविकासाय अपि समर्थनं ददाति । सूचनाप्रबन्धनव्यवस्था सम्पूर्णस्य रसदपरिवहनप्रक्रियायाः सटीकनिरीक्षणं समयनिर्धारणं च प्राप्तुं शक्नोति, येन वायुयानयानस्य नहरजलपरिवहनस्य च निर्बाधसम्बन्धः सुनिश्चितः भवति
नीतिस्तरस्य कम्पनीभ्यः नहरजलपरिवहनस्य विमानपरिवहनस्य मालवाहनस्य च संयोजनस्य अन्वेषणार्थं प्रोत्साहयितुं, तदनुरूपवित्तीयसमर्थनं करप्रोत्साहनं च प्रदातुं, रसद-उद्योगस्य अभिनवविकासं च प्रवर्धयितुं सर्वकारः प्रासंगिकमार्गदर्शननीतयः प्रवर्तयितुं शक्नोति
संक्षेपेण नहरजलपरिवहनस्य विमानपरिवहनमालवाहनस्य च समन्वितः विकासः आधुनिकरसदव्यवस्थायाः सुधारणे अनुकूलने च नूतनजीवनशक्तिं प्रविशति तथा च निरन्तरं आर्थिकवृद्धिं सामाजिकप्रगतिं च प्रवर्धयिष्यति।