सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पीआईसीसी इत्यस्य शीर्षप्रबन्धनस्य आधुनिकरसदपरिवहनस्य च परिवर्तनस्य सूक्ष्मं परस्परं गूंथनं

पीआईसीसी तथा आधुनिक रसद-परिवहनयोः उच्चस्तरीयपरिवर्तनानां सूक्ष्मं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं विमानमालवाहनं पश्यामः आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन अस्य उच्चदक्षतायाः वेगस्य च लक्षणं वर्तते । उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां वस्तूनाम् कृते अस्य अपूरणीयाः लाभाः सन्ति, यथा ताजाः उत्पादाः, सटीकयन्त्राणि इत्यादयः । परन्तु विमानमार्गेण मालवाहनस्य अपि अनेकानि आव्हानानि सन्ति । उच्चव्ययः तेषु अन्यतमः अस्ति, यत्र ईंधनस्य मूल्ये उतार-चढावः, विमानस्य अनुरक्षणव्ययः इत्यादयः सन्ति । तदतिरिक्तं विमानयानक्षमता मौसमादिभिः प्राकृतिककारकैः बहुधा प्रभाविता भवति एकदा दुर्गतिः जातः चेत् विमानविलम्बः अथवा रद्दीकरणं मालवाहनस्य महतीं अनिश्चिततां आनयिष्यति

चीनदेशस्य जनबीमाकम्पनीं पुनः पश्यामः । शीर्षस्थाने परिवर्तनस्य अर्थः प्रायः कम्पनीरणनीतिषु व्यावसायिकरणनीतिषु च समायोजनं भवति । एतत् समायोजनं बीमाउत्पादानाम् डिजाइनं प्रचारं च प्रभावितं कर्तुं शक्नोति, विशेषतः रसदं परिवहनं च सम्बद्धं बीमाव्यापारं। यदि पीआईसीसी नूतननेतृत्वस्य अन्तर्गतं जोखिमनियन्त्रणे अधिकं ध्यानं ददाति तर्हि रसद-परिवहन-कम्पनीनां बीमाशर्तानाम् अधिककठोरसमीक्षां मूल्यनिर्धारणं च कर्तुं शक्नोति, अतः रसद-कम्पनीनां व्ययस्य परिचालन-प्रतिमानस्य च प्रभावः भवति

व्यापकदृष्ट्या आर्थिकवातावरणे परिवर्तनस्य उभयक्षेत्रेषु गहनः प्रभावः भवति । वैश्विक अर्थव्यवस्थायां उतार-चढावः व्यापारस्य परिमाणस्य वृद्धिं न्यूनतां वा जनयितुं शक्नोति, यत् प्रत्यक्षतया विमानपरिवहनमालस्य माङ्गं प्रभावितं करोति । बीमा-उद्योगे आर्थिक-अस्थिरतायाः कालखण्डे जोखिम-संरक्षणार्थं कम्पनीनां व्यक्तिनां च आवश्यकताः परिवर्तयितुं शक्नुवन्ति, तथा च पीआईसीसी-संस्थायाः विपण्य-माङ्गल्याः अनुकूलतायै उत्पाद-रणनीतयः समये एव समायोजितुं आवश्यकाः सन्ति

तदतिरिक्तं नीतिविनियमयोः परिवर्तनस्य अवहेलना कर्तुं न शक्यते । यथा, पर्यावरणनीतिभिः विमानपरिवहन-उद्योगे उत्सर्जन-मानकानां अधिकानि आवश्यकतानि अग्रे स्थापितानि, येन विमानसेवाः पर्यावरण-अनुकूल-प्रौद्योगिकीषु निवेशं वर्धयितुं प्रेरिताः भवितुम् अर्हन्ति, अतः व्ययः टिकट-मूल्यानि च प्रभावितानि भवेयुः तस्मिन् एव काले बीमानियामकनीतिषु समायोजनेन पीआईसीसी-व्यापारव्याप्तिः परिचालनविधिः च परिवर्तयितुं शक्यते ।

संक्षेपेण यद्यपि पीआईसीसी-सङ्घस्य शीर्षप्रबन्धने परिवर्तनं विमानयानस्य मालवाहनस्य च दूरं दृश्यते तथापि जटिले आर्थिकव्यापारिकपारिस्थितिकीशास्त्रे द्वयोः अविच्छिन्नरूपेण सम्बन्धः अस्ति एषः सम्बन्धः न केवलं व्यावसायिकस्तरस्य प्रत्यक्षसहसंबन्धे प्रतिबिम्बितः भवति, अपितु स्थूल-आर्थिक-वातावरणं, नीति-विनियम-परिवर्तनम् इत्यादीनां कारकानाम् सामान्य-प्रभावे अपि द्वयोः उपरि प्रतिबिम्बितः भवति एतेषां सम्पर्कानाम् अवगमनं ग्रहणं च सम्बद्धानां उद्यमानाम् उद्योगानां च विकासाय महत्त्वपूर्णाः प्रभावाः सन्ति ।