सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "नवयुगे परिवहनस्य अन्तर्राष्ट्रीयविनिमयस्य च एकीकरणम्"

"नवयुगे परिवहनस्य अन्तर्राष्ट्रीयविनिमयस्य च एकीकरणम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशे चीनदेशस्य दूतावासेन आयोजितं "चीनस्य सुधारस्य व्यापकगहनीकरणस्य नूतनावकाशानां साझेदारी" इति २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः विषये संगोष्ठी आसीत्, यत्र अन्तर्राष्ट्रीयविनिमयस्य सहकार्यस्य च महत्त्वं प्रदर्शितम् आसीत् अन्तर्राष्ट्रीयविनिमयः न केवलं आर्थिकविकासं प्रवर्धयति, अपितु विभिन्नेषु उद्योगेषु नूतनान् अवसरान् अपि आनयति ।

यथा वायुमालयानयानं यद्यपि केवलं मालवाहनम् एव दृश्यते तथापि वस्तुतः तत्र बहवः विषयाः समाविष्टाः सन्ति । वैश्विक-आपूर्ति-शृङ्खलायाः संचालनं प्रभावितं करोति, मालाः समये एव कुशलतया च गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति वा इति निर्धारयति । उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् आरभ्य दैनिक उपभोक्तृवस्तूनाम् यावत् प्रत्येकस्य वस्तुनः परिसञ्चरणं कुशलवायुमालस्य अविभाज्यम् अस्ति ।

विमानयानमालस्य कार्यक्षमता व्यवसायानां कृते महत्त्वपूर्णा अस्ति। स्पर्धा-विपण्ये कालः धनम् एव । उत्पादानाम् शीघ्रं विपण्यं प्रति आनेतुं शक्नुवन् उपभोक्तृमागधां च पूरयितुं शक्नुवन् भवन्तः अवसरं ग्रहीतुं साहाय्यं करिष्यन्ति। यथा, इलेक्ट्रॉनिक्स-उद्योगे नूतनानि उत्पादनानि अतीव शीघ्रं प्रक्षेप्यन्ते यदि परिवहनस्य विलम्बः भवति तर्हि कम्पनीनां विपण्यभागः नष्टः भवितुम् अर्हति ।

तस्मिन् एव काले विमानयानमालवाहनस्य प्रभावः अन्तर्राष्ट्रीयव्यापारसन्तुलने अपि भवति । विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः संसाधनाः औद्योगिकलाभाः च सन्ति वायुमालः संसाधनानाम् आवंटनं अनुकूलितुं शक्नोति तथा च व्यापारस्य सन्तुलितविकासं प्रवर्धयितुं शक्नोति ।

पर्यावरणसंरक्षणस्य दृष्ट्या विमानयानमालवाहनस्य अपि आव्हानानां सम्मुखीभवति । पर्यावरणसंरक्षणे वैश्विकरूपेण बलं दत्तं भवति चेत् विमानन-उद्योगस्य कार्बन-उत्सर्जनस्य निरन्तरं न्यूनीकरणं, ईंधन-दक्षता च सुधारस्य आवश्यकता वर्तते । एतदर्थं न केवलं प्रौद्योगिकी नवीनतायाः आवश्यकता वर्तते, अपितु नीतिमार्गदर्शनस्य समर्थनस्य च आवश्यकता वर्तते ।

तदतिरिक्तं विमानयानमालस्य देशस्य आर्थिकविकासरणनीत्या सह निकटतया सम्बद्धम् अस्ति । आयातनिर्यातयोः उपरि अवलम्बितानां केषाञ्चन देशानाम् कृते कुशलं वायुमालं तेषां आर्थिकप्रतिस्पर्धां वर्धयितुं अधिकं निवेशं व्यापारसहकार्यं च आकर्षयितुं शक्नोति

रूसदेशे चीनदेशस्य दूतावासेन आयोजितं संगोष्ठीम् आगत्य अन्तर्राष्ट्रीयविनिमयः न केवलं विचाराणां टकरावं, अपितु सहकार्यस्य अवसरमपि आनयति। एतादृशः आदानप्रदानः व्यापारे, प्रौद्योगिक्यादिक्षेत्रेषु द्वयोः पक्षयोः सहकार्यं प्रवर्धयितुं शक्नोति, विमानपरिवहनं, मालवाहनं च इत्यादिषु उद्योगेषु अधिकं अनुकूलं विकासवातावरणं निर्मातुम् अर्हति

संक्षेपेण यद्यपि दैनन्दिनजीवने विमानपरिवहनमालस्य चिन्ता न्यूना भवति तथापि आर्थिकविकासस्य, अन्तर्राष्ट्रीयव्यापारस्य, वैश्विकसहकार्यस्य च अनिवार्यः भागः अस्ति अस्माभिः तस्य विकासे ध्यानं दातव्यं तथा च कालस्य आवश्यकतानुसारं अनुकूलतायै निरन्तरं अनुकूलनं नवीनीकरणं च कर्तव्यम्।