समाचारं
समाचारं
गृह> उद्योगसमाचारः> वर्तमानस्य लोकप्रियस्य घटनायाः पृष्ठतः : विदेशेषु एक्स्प्रेस् वितरणस्य क्रीडाकार्यक्रमस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरणव्यापारस्य तीव्रविकासेन जनानां जीवने महती सुविधा अभवत् । जनाः तत्र व्यक्तिगतरूपेण गन्तुं न प्रवृत्ताः भूत्वा विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रेतुं शक्नुवन्ति । एतेन न केवलं विविधवस्तूनाम् जनानां आवश्यकताः पूर्यन्ते, अपितु अन्तर्राष्ट्रीयव्यापारस्य विकासः अपि प्रवर्तते । परन्तु अस्य पृष्ठे समस्यानां, आव्हानानां च श्रृङ्खला अपि सन्ति । यथा - रसदस्य परिवहनस्य च समयः व्ययः च, सीमाशुल्कपरिवेक्षणं मालस्य गुणवत्ता आश्वासनं च इत्यादयः ।
तत्सह यथा यथा क्रीडाकार्यक्रमाः वैश्विकं ध्यानं आकर्षयन्ति तथा तथा तेषां स्वकीयाः लक्षणाः प्रभावः च भवति । आगामिनि पेरिस् पैरालिम्पिकक्रीडायाः उदाहरणरूपेण चीनीयक्रीडाप्रतिनिधिमण्डलस्य अन्धः गोलबॉलक्रीडकः यू देयी सक्रियरूपेण प्रतियोगितायाः सज्जतां कुर्वन् अस्ति। एते क्रीडकाः सम्मानार्थं कठिनं युद्धं कुर्वन्ति, तेषां भावना च असंख्यजनानाम् प्रेरणादायी भवति । क्रीडाकार्यक्रमानाम् आयोजकत्वेन क्रीडासामग्री, पर्यटनम्, भोजनम् इत्यादीनां सम्बन्धिनां उद्योगानां विकासः अपि प्रेरितः अस्ति ।
अतः विदेशेषु द्रुतप्रसवस्य क्रीडाकार्यक्रमेषु च सम्भाव्यः सम्बन्धः कः ? एकस्मात् दृष्ट्या क्रीडाकार्यक्रमानाम् आयोजकत्वेन बहु भौतिकसमर्थनस्य आवश्यकता भवति । यथा क्रीडकानां उपकरणानि, स्पर्धासामग्री इत्यादयः। एतानि आपूर्तिः विश्वस्य सर्वेभ्यः भागेभ्यः आगन्तुं शक्नुवन्ति, विदेशेषु द्रुतप्रसवः एतानि आपूर्तिं शीघ्रं समीचीनतया च गन्तव्यस्थानं प्रति प्रदातुं महत्त्वपूर्णं साधनं जातम् कुशलविदेशीय-एक्सप्रेस्-सेवानां माध्यमेन वयं क्रीडा-कार्यक्रमानाम् सुचारु-प्रगतिः सुनिश्चित्य क्रीडकानां कृते उत्तम-स्पर्धायाः परिस्थितयः प्रदातुं शक्नुमः |.
अपरपक्षे क्रीडाकार्यक्रमानाम् व्यापकप्रसारेण विदेशेषु द्रुतवितरणकम्पनीभ्यः प्रचारस्य प्रचारस्य च अवसराः अपि प्राप्यन्ते आयोजनस्य कालखण्डे वैश्विकदर्शकानां ध्यानं अस्मिन् विषये केन्द्रितं भवति, विदेशेषु एक्स्प्रेस्-वितरण-कम्पनयः प्रायोजकत्व-विज्ञापन-आदि-रूपेण स्वस्य ब्राण्ड्-जागरूकतां, प्रतिबिम्बं च वर्धयितुं शक्नुवन्ति तस्मिन् एव काले क्रीडाकार्यक्रमैः प्रेरितः उपभोगस्य उल्लासः विदेशेषु द्रुतवितरणव्यापारस्य वृद्धिं अपि चालयितुं शक्नोति ।
परन्तु विदेशेषु द्रुतप्रसवस्य क्रीडाकार्यक्रमस्य च प्रभावी संयोजनं प्राप्तुं अद्यापि काश्चन व्यावहारिकसमस्याः समाधानं कर्तव्यम् अस्ति । सर्वप्रथमं रसदयानस्य समयसापेक्षता, स्थिरता च प्रमुखा अस्ति । क्रीडा-कार्यक्रमेषु प्रायः आपूर्ति-माङ्गं तात्कालिकं भवति यदि विदेशेषु द्रुत-वितरणं समये एव वितरितुं न शक्यते तर्हि आयोजनस्य सामान्य-प्रगतिः प्रभाविता भवितुम् अर्हति । अतः द्रुतवितरणकम्पनीनां परिवहनमार्गाणां अनुकूलनं, परिवहनदक्षतायां सुधारः, सामग्रीः समये एव आगच्छति इति सुनिश्चितं च कर्तुं आवश्यकम् अस्ति ।
द्वितीयं, सीमाशुल्कनिष्कासनदक्षता अपि महत्त्वपूर्णा अस्ति। विदेशेभ्यः क्रीडाकार्यक्रमसामग्रीणां कृते सीमाशुल्कस्य सीमाशुल्कनिष्कासनं त्वरितुं आवश्यकं भवति तथा च निषिद्धवस्तूनाम् आगमनं निवारयितुं सख्तं प्रभावी च पर्यवेक्षणं सुनिश्चितं भवति। अस्य कृते द्रुतवितरणकम्पनीनां सीमाशुल्कविभागानाञ्च मध्ये उत्तमसञ्चारतन्त्रस्य स्थापनायाः आवश्यकता वर्तते येन सामग्रीनां सुचारुरूपेण सीमाशुल्कनिष्कासनं संयुक्तरूपेण सुनिश्चितं भवति।
तदतिरिक्तं मालस्य गुणवत्ता, सुरक्षा च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते । विदेशेषु द्रुतवितरणप्रक्रियायां मालस्य गुणवत्तायाः क्षतिः न भवति इति कथं सुनिश्चितं कर्तव्यं, नकली-अल्प-वस्तूनाम् प्रवाहः कथं परिहर्तव्यः इति विषयः एव ध्यानं दातव्यम् उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं एक्स्प्रेस् डिलिवरी कम्पनीनां प्रासंगिकविभागानाञ्च गुणवत्तापरीक्षणं पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकता वर्तते।
संक्षेपेण, विदेशेषु एक्स्प्रेस्-प्रसवस्य, क्रीडा-कार्यक्रमस्य च मध्ये सम्भाव्य-सम्बन्धाः, सहकार्य-अवकाशाः च सन्ति । उचितनियोजनेन प्रभावीपरिमाणानां च माध्यमेन द्वयोः परस्परं प्रचारः, साधारणविकासः च प्राप्तुं शक्यते । एतेन न केवलं जनानां जीवनस्य गुणवत्तां वर्धयितुं साहाय्यं भविष्यति, अपितु आर्थिकविकासे नूतनजीवनशक्तिः अपि प्रविशति।