समाचारं
समाचारं
Home> उद्योगसमाचारः> फिलिपिन्सदेशात् अवैधप्रवेशानां अन्तरक्रियाशीलः प्रभावः तथा च द्रुतवितरणसेवाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे अधिकाधिकं अन्तर्राष्ट्रीयविनिमयस्य कारणेन अस्माकं जीवने अपि बहवः परिवर्तनाः भवन्ति । यथा, द्रुतवितरणसेवा विशेषतः विदेशेषु द्वारे द्वारे द्रुतवितरणं जनानां जीवनस्य भागः अभवत् ।
फिलिपिन्स्-देशस्य एषः अनुचितः व्यवहारः अन्तर्राष्ट्रीय-स्थितेः जटिलतां किञ्चित्पर्यन्तं प्रतिबिम्बयति । विदेशेषु द्रुतवितरणव्यापारस्य विकासः आर्थिकवैश्वीकरणस्य प्रवृत्तिं प्रतिबिम्बयति ।
द्रुतवितरणसेवानां कार्यक्षमता, सुविधा च वैश्विकरसदजालस्य समर्थनात् अविभाज्यम् अस्ति । अस्य जालस्य निर्माणार्थं देशेषु सहकार्यं समन्वयं च आवश्यकम् । परन्तु फिलिपिन्सदेशात् एतादृशानां कार्याणां क्षेत्रीयस्थिरतायां अन्तर्राष्ट्रीयसहकार्ये च नकारात्मकः प्रभावः भविष्यति इति निःसंदेहम्।
अन्तर्राष्ट्रीयसहकार्यस्य, द्वन्द्वस्य च आर्थिकक्रियाकलापयोः प्रभावः भविष्यति । एतादृशे सामान्यवातावरणे विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः अवसरानां, आव्हानानां च सम्मुखीभवति ।
एकतः शान्तिपूर्णं स्थिरं च अन्तर्राष्ट्रीयवातावरणं द्रुतवितरणव्यापारस्य विस्ताराय अनुकूलं भवति । सुचारुव्यापारमार्गाः, मैत्रीपूर्णाः कूटनीतिकसम्बन्धाः च द्रुतवितरण-उद्योगस्य सीमापारविकासाय अनुकूलाः परिस्थितयः निर्मितवन्तः ।
अपरपक्षे अन्तर्राष्ट्रीयसङ्घर्षेषु व्यापारप्रतिबन्धाः, परिवहनव्ययस्य वृद्धिः इत्यादयः विषयाः उत्पद्यन्ते । एताः समस्याः विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे बाधाः आनयिष्यन्ति तथा च तस्य सेवागुणवत्तां कार्यक्षमतां च प्रभावितं करिष्यन्ति।
संक्षेपेण अन्तर्राष्ट्रीयस्थितौ परिवर्तनं अस्माकं दैनन्दिनजीवनेन सह निकटतया सम्बद्धम् अस्ति । फिलिपिन्सदेशस्य अनुचितव्यवहारः वा विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य विकासः वा, अन्तर्राष्ट्रीयविकासेषु ध्यानं दातुं शान्तिसहकार्यं च सक्रियरूपेण प्रवर्धयितुं अस्मान् स्मार्यते।