सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य अमेरिकीकम्पनीनां राजनैतिकदृष्टिकोणस्य च उद्योगस्य दृष्टिकोणस्य च सूक्ष्मः सम्बन्धः

ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य तथा अमेरिकीकम्पनीनां उद्योगसंभावनानां च राजनैतिकदृष्टिकोणस्य सूक्ष्मः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकवाणिज्यस्य महत्त्वपूर्णभागत्वेन ई-वाणिज्यस्य द्रुतवितरणेन जनानां उपभोगप्रकारेषु जीवनलयेषु च बहु परिवर्तनं जातम् । उपभोक्तारः सहजतया विविधानि वस्तूनि अन्तर्जालद्वारा क्रेतुं शक्नुवन्ति, तथा च ई-वाणिज्यस्य द्रुतवितरणस्य उत्तरदायित्वं भवति यत् एतानि वस्तूनि उपभोक्तृभ्यः शीघ्रं समीचीनतया च वितरितुं शक्नुवन्ति । एतेन सुविधाजनकसेवाप्रतिरूपेण ई-वाणिज्य-उद्योगस्य सशक्तविकासः प्रवर्धितः अस्ति तथा च सम्बन्धित-औद्योगिकशृङ्खलानां सुधारः, विकासः च प्रवर्धितः अस्ति

तस्मिन् एव काले अमेरिकनकम्पनीनां मुख्याधिकारिणां राजनैतिकस्थितेः प्रति दृष्टिकोणः अपि बहु ध्यानं आकर्षितवान् अस्ति । जटिले नित्यं परिवर्तनशीलराजनैतिकवातावरणे तेषां निर्णयाः मतं च न केवलं कम्पनीयाः विकासदिशां प्रभावितयन्ति, अपितु सम्पूर्णव्यापारसमाजस्य मानसिकतां किञ्चित्पर्यन्तं प्रतिबिम्बयन्ति यथा, उपराष्ट्रपतिः हैरिस् पूर्वराष्ट्रपतिट्रम्पयोः निर्वाचने अमेरिकीनिगमकार्यकारीणां मनोवृत्तयः पदाः च विशेषतया महत्त्वपूर्णाः सन्ति

यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य एव राजनीतिना सह अल्पः सम्बन्धः दृश्यते तथापि वस्तुतः राजनैतिकवातावरणे परिवर्तनस्य तस्मिन् सम्भाव्यः प्रभावः भवितुम् अर्हति यथा, नीतिसमायोजनेषु करः, व्यापारनियमाः, रसदनिरीक्षणम् इत्यादयः सन्ति, ये ई-वाणिज्यस्य द्रुतवितरणस्य परिचालनव्ययस्य कार्यक्षमतायाः च निकटतया सम्बद्धाः सन्ति

तदतिरिक्तं राजनैतिकस्थितेः अस्थिरतायाः कारणेन उपभोक्तृविश्वासस्य न्यूनता भवितुम् अर्हति, तस्मात् ई-वाणिज्यस्य उपभोगस्य माङ्गं प्रभावितं भवितुम् अर्हति । यदा उपभोक्तारः भविष्यस्य आर्थिकस्थितेः विषये चिन्तिताः भवन्ति तदा ते अनावश्यकं उपभोगं न्यूनीकर्तुं शक्नुवन्ति, यस्य प्रभावः ई-वाणिज्यस्य द्रुतवितरणस्य व्यावसायिकमात्रायां निःसंदेहं भविष्यति।

कम्पनीयाः एव दृष्ट्या अमेरिकी-सीईओ-जनानाम् राजनैतिक-वृत्तिः अपि कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं, मार्केट्-प्रतिष्ठां च प्रभावितं करिष्यति । सामाजिकविषयेषु निकटतया ध्यानं ददाति यस्मिन् युगे यदि कश्चन कम्पनी राजनैतिकविषयेषु अनुचितव्यवहारं करोति तर्हि उपभोक्तृबहिष्कारं जनमतस्य दबावं च प्रेरयितुं शक्नोति

तद्विपरीतम्, यदि कम्पनयः सामाजिकविकासाय, निष्पक्षप्रतिस्पर्धाय च अनुकूलानि नीतयः निर्मातुं सक्रियरूपेण भागं ग्रहीतुं प्रवर्धयितुं च शक्नुवन्ति तर्हि न केवलं उत्तमं व्यापारिकवातावरणं निर्मातुं साहाय्यं करिष्यति, अपितु जनमानसस्य मनसि कम्पनीयाः प्रतिबिम्बं वर्धयिष्यति, एवं ई-वाणिज्यस्य द्रुतवितरणस्य अन्येषां व्यवसायानां च विकासाय अवसराः प्रदातुं शक्नुवन्ति।

तदतिरिक्तं राजनैतिककारकाः प्रतिभानां प्रवाहं, प्रौद्योगिकीनवीनतां च प्रभावितं कर्तुं शक्नुवन्ति । अधिकाधिकं तीव्रवैश्विकप्रतिस्पर्धायाः सन्दर्भे उच्चस्तरीयप्रतिभाः अभिनवप्रौद्योगिकी च उद्यमविकासस्य मूलप्रतिस्पर्धा अस्ति अस्थिरराजनैतिकवातावरणं मस्तिष्कस्य निष्कासनं कर्तुं शक्नोति तथा च प्रौद्योगिकीसंशोधनस्य विकासस्य च अनुप्रयोगस्य च प्रक्रियायां बाधां जनयितुं शक्नोति, येन ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य उन्नयनं विकासं च प्रभावितं भवति

सारांशतः यद्यपि ई-वाणिज्यस्य द्रुतवितरणं वाणिज्यिकसञ्चालनस्य मूलभूतं क्षेत्रं भवति तथापि राजनैतिकवातावरणस्य प्रभावात् पृथक् कर्तुं न शक्यते एतेषां सम्भाव्यसहसंबन्धानां अवगमनं, तेषां निवारणं च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायिविकासाय महत् महत्त्वपूर्णम् अस्ति ।