समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य जहाजनिर्माणस्य च उद्योगस्य सूक्ष्मं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रवृद्ध्या जनानां उपभोगप्रकाराः जीवनलयश्च परिवर्तिताः । सुलभतया कुशलतया च सेवाभिः जनाः गृहात् न निर्गत्य विश्वस्य सर्वेभ्यः उत्पादानाम् आनन्दं प्राप्तुं शक्नुवन्ति ।
ई-वाणिज्यस्य द्रुतवितरणस्य पृष्ठतः विशालं रसदजालं उन्नतं तकनीकीसमर्थनं च अस्ति । रसदकम्पनयः कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च गोदामस्य, परिवहनस्य, वितरणस्य च लिङ्कानां अनुकूलनं निरन्तरं कुर्वन्ति ।
तस्मिन् एव काले बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां प्रयोगेन द्रुतवितरणं अधिकं सटीकं द्रुतं च भवति । उपयोक्तृउपभोगदत्तांशस्य विश्लेषणं कृत्वा ई-वाणिज्यमञ्चाः पूर्वमेव माङ्गं पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च सूचीं परिनियोजयितुं शक्नुवन्ति, येन वितरणसमयः न्यूनः भवति ।
जहाजनिर्माणस्य भारी उद्योगः यद्यपि ई-वाणिज्यस्य द्रुतवितरणात् उपरिष्टात् भिन्नः तथापि औद्योगिकविकासस्य अन्तर्निहिततर्कस्य समानता अस्ति
डालियान् भारी उद्योगस्य अन्येषां उद्यमानाञ्च मध्ये जहाजनिर्माणसहकार्यं उद्योगानां मध्ये सहकारिसहकार्यं संसाधनसमायोजनं च प्रतिबिम्बयति। यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे, भिन्नाः कम्पनयः परस्परं सहकार्यं कृत्वा संयुक्तरूपेण सम्पूर्णं रसद-पारिस्थितिकीतन्त्रं निर्मान्ति ।
एतादृशः सहकारिसहकारः सर्वेषां पक्षानां लाभाय पूर्णं क्रीडां दातुं शक्नोति तथा च उद्योगस्य समग्रप्रतिस्पर्धासु सुधारं कर्तुं शक्नोति। जहाजनिर्माण-उद्योगस्य क्षेत्रे प्रौद्योगिकी-साझेदारी, व्यय-कमीकरणं, विपण्य-विस्तारः च सहकारेण प्राप्तुं शक्यते ।
संसाधनसमायोजनम् अपि प्रमुखम् अस्ति। जहाजनिर्माणे पूंजी, प्रौद्योगिकी, प्रतिभा इत्यादीनां विविधसम्पदां एकीकरणस्य आवश्यकता भवति । इदं यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य रसद-संसाधनानाम् वितरण-मार्गाणां च एकीकरणम् ।
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरणं तथा जहाजनिर्माण-उद्योगः द्वौ अपि निरन्तरं विपण्यपरिवर्तनस्य अनुकूलतां कुर्वन्तः सन्ति तथा च सामाजिक-आवश्यकतानां अपेक्षाणां च पूर्तये अभिनव-विकासस्य अन्वेषणं कुर्वन्ति