सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य विद्युत्वाहनानां उदयस्य उद्योगे प्रभावः विदेशेषु रसदस्य प्रतिक्रिया च

चीनस्य विद्युत्वाहनानां उदयस्य उद्योगे प्रभावः विदेशेषु रसदस्य प्रतिक्रिया च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विद्युत्वाहनानां उदये भारतीयमाध्यमानां ध्यानं वैश्विकवाहनउद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये भवन्तः गहनपरिवर्तनं प्रतिबिम्बयति। यदा भारतस्य एतस्याः स्थितिः सम्मुखीभवति तदा तस्य स्वकीया विकास-रणनीत्याः विषये चिन्तनस्य आवश्यकता वर्तते ।

अस्य पृष्ठतः विदेशेषु रसद-उद्योगः अपि नूतनानां अवसरानां, आव्हानानां च सामनां कुर्वन् अस्ति । यथा यथा चीनदेशस्य विद्युत्वाहननिर्यातः वर्धते तथा तथा विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां माङ्गलिका अपि वर्धमाना अस्ति । कुशलं, सटीकं, सुरक्षितं च रसदवितरणं प्रमुखं कडिम् अभवत् ।

विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा-प्रदातृणां कृते विद्युत्-वाहन-भागाः, वाहन-परिवहनम् इत्यादीनां विशेष-आवश्यकतानां पूर्तये तेषां रसद-जालस्य निरन्तरं अनुकूलनं करणीयम्, सेवा-गुणवत्ता च सुधारः करणीयः तेषां गोदामसुविधासु, परिवहनसाधनेषु, सूचनाप्रबन्धने इत्यादिषु निवेशं वर्धयितुं आवश्यकता वर्तते।

तदतिरिक्तं सीमापारं ई-वाणिज्यस्य विकासेन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि नूतनाः व्यापारवृद्धिबिन्दवः आगताः। विद्युत्वाहनसम्बद्धानां परिधीय-उत्पादानाम्, यथा चार्जर-वाहन-आपूर्तिः च, ऑनलाइन-क्रयणस्य उपभोक्तृणां माङ्गल्यं वर्धते ।

परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः सर्वदा अस्याः प्रवृत्तेः प्रतिक्रियारूपेण सुचारुरूपेण न गच्छन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च नियमाः नीतयः च, सांस्कृतिकभेदाः, आधारभूतसंरचनायाः स्थितिः च इत्यादयः कारकाः रसदस्य वितरणस्य च कृते बहवः कष्टानि आनयन्ति

यथा, केषुचित् देशेषु विद्युत्वाहनभागानाम् आयाताय गुणवत्तानिरीक्षणमानकाः प्रमाणीकरणस्य आवश्यकताः च सन्ति । एतदर्थं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाप्रदातृभ्यः प्रासंगिकविनियमैः परिचिताः भवेयुः तथा च मालवस्तुनिरोधं विलम्बं च परिहरितुं पूर्वमेव सज्जाः भवेयुः।

सांस्कृतिकभेदस्य दृष्ट्या विभिन्नेषु देशेषु उपभोक्तृणां द्रुतवितरणसेवानां कृते भिन्नाः अपेक्षाः, आदतयः च सन्ति । केषुचित् देशेषु उपभोक्तारः द्रुतप्रदानस्य वेगं प्रति अधिकं ध्यानं ददति, अन्ये तु सेवाविवरणेषु व्यक्तिगतअनुभवे च अधिकं ध्यानं ददति

अपर्याप्तं आधारभूतसंरचना अपि महत्त्वपूर्णं बाधकम् अस्ति । केषुचित् क्षेत्रेषु मार्गस्य दुर्बलतायाः, पश्चात्तापस्य रसदसुविधायाः च कारणेन द्रुतवितरणस्य अक्षमता, व्ययः च वर्धितः ।

एतासां कठिनतानां निवारणाय विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाप्रदातृणां स्थानीयसाझेदारैः सह सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते। स्थानीयरसदकम्पनीभिः विक्रेतृभिः च सह निकटसहकारसम्बन्धं स्थापयित्वा वयं स्थानीयबाजारस्य स्थितिं अधिकतया अवगन्तुं शक्नुमः, परस्परं संसाधनानाम् लाभानाञ्च उपयोगं कर्तुं शक्नुमः, अस्माकं सेवानां अनुकूलनक्षमतायां प्रतिस्पर्धायां च सुधारं कर्तुं शक्नुमः।

तत्सह, रसदमार्गनियोजनस्य अनुकूलनार्थं, माङ्गल्याः पूर्वानुमानं कर्तुं, परिचालनदक्षतायाः उन्नयनार्थं च उन्नतप्रौद्योगिकीसाधनानाम् उपयोगः अपि अत्यावश्यकः अस्ति, यथा बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादयः

संक्षेपेण चीनदेशे विद्युत्वाहनानां उदयेन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु नूतनाः अवसराः, आव्हानाः च आगताः। निरन्तरं नवीनतायाः, सुधारस्य च माध्यमेन एव वयं अस्मिन् तरङ्गे अवसरान् गृहीत्वा स्वस्य विकासं, विकासं च प्राप्तुं शक्नुमः |