समाचारं
समाचारं
Home> Industry News> "चीन-आफ्रिका-सहकार्यस्य समन्वितप्रगतिः तथा च उदयमानः रसदप्रतिरूपाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाणिज्यस्य सहायकमन्त्री ताङ्ग वेन्होङ्ग् इत्यनेन दर्शितं यत् चीन-आफ्रिका-निवेशः व्यापारसहकार्यं च अनेकैः परियोजनाभिः चालितं निरन्तरं विकसितम् अस्ति। तेषु रसदस्य, परिवहनस्य च महती भूमिका अस्ति । यद्यपि एयरएक्स्प्रेस् इत्यस्य प्रत्यक्षं उल्लेखः वक्तव्ये न कृतः तथापि एकः कुशलः परिवहनविधिः इति नाम्ना वस्तुतः चीन-आफ्रिका-व्यापारस्य मौनेन समर्थनं करोति ।
एयर एक्सप्रेस् वेगः, कार्यक्षमता, सटीकता च इति लक्षणम् अस्ति । अल्पकाले एव मालस्य गन्तव्यस्थानं प्रति प्रदातुं शक्नोति, मालस्य ताजगीं समयसापेक्षतां च सुनिश्चितं करोति । चीन-आफ्रिका-व्यापारे केचन उच्चमूल्याः तात्कालिक-आवश्यक-वस्तूनि प्रायः द्रुत-परिवहनं प्राप्तुं, विपण्यस्य तात्कालिक-आवश्यकतानां पूर्तये च एयर-एक्स्प्रेस्-इत्यस्य उपरि अवलम्बन्ते
यथा चिकित्साक्षेत्रे केचन आपत्कालीनौषधानि चिकित्सासाधनं च चीनदेशात् आफ्रिकादेशं प्रति शीघ्रं प्रेषयितुं आवश्यकं भवेत्, अथवा तद्विपरीतम् । एयर एक्स्प्रेस् इत्यस्य लाभाः अत्र पूर्णतया उपयुज्यन्ते, येन चिकित्सासामग्रीणां समये आपूर्तिः सुनिश्चिता भवति, असंख्यजीवनं च रक्षितं भवति ।
इलेक्ट्रॉनिक-उपकरण-उद्योगे नूतन-उत्पादानाम् विमोचनार्थं प्रायः द्रुत-विपण्य-ग्रहणस्य आवश्यकता भवति । एयर एक्स्प्रेस् इत्यस्य माध्यमेन चीन-आफ्रिका-देशयोः मध्ये नवीनतम-इलेक्ट्रॉनिक-उत्पादानाम् शीघ्रं प्रसारणं कर्तुं शक्यते, येन उपभोक्तृणां नूतन-प्रौद्योगिकीनां इच्छां पूरयितुं शक्यते ।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । व्ययः अधिकः भवति तथा च केषाञ्चन अल्पमूल्यानां, उच्चमात्रायाः मालस्य कृते सर्वोत्तमः विकल्पः न भवेत् । तदतिरिक्तं मार्गस्य कवरेजः, उड्डयनस्थिरता इत्यादयः कारकाः अपि तस्य सेवागुणवत्तां प्रभावितं करिष्यन्ति ।
चीन-आफ्रिका-सहकार्यस्य सामान्यरूपरेखायाः अन्तः आधारभूतसंरचनानिर्माणस्य निरन्तरसुधारेन एयरएक्स्प्रेस्-इत्यस्य कृते व्यापकं विकासस्थानं प्रदत्तम् अस्ति नवनिर्मितानि विमानस्थानकानि, अनुकूलितमार्गाः, आधुनिकरसदसुविधाः च एयरएक्स्प्रेस् इत्यस्य परिचालनव्ययस्य न्यूनीकरणे सहायकाः भविष्यन्ति तथा च तस्य सेवानां विश्वसनीयतां स्थिरतां च सुधारयितुम्।
तस्मिन् एव काले अङ्कीयप्रौद्योगिक्याः प्रयोगेन वायुद्रुतवितरणस्य नूतनाः अवसराः अपि आगताः सन्ति । बृहत् आँकडा तथा इन्टरनेट् आफ् थिंग्स इत्यादीनां प्रौद्योगिकीनां माध्यमेन रसदसूचनायाः वास्तविकसमयस्य अनुसरणं अनुकूलितं प्रबन्धनं च प्राप्तुं शक्यते, येन परिवहनदक्षतायां सुधारः भवति तथा च मालवाहनस्य हानिः विलम्बः च न्यूनीकरोति
भविष्यं दृष्ट्वा यथा यथा चीन-आफ्रिका-सहकार्यं गहनं भवति तथा च रसद-प्रौद्योगिक्याः नवीनता निरन्तरं भवति तथा च चीन-आफ्रिका-व्यापारे एयर-एक्सप्रेस्-इत्यस्य महती भूमिका अपि अधिका भविष्यति इति अपेक्षा अस्ति न केवलं मालस्य परिसञ्चरणं अधिकं प्रवर्धयिष्यति, अपितु उभयपक्षस्य आर्थिकविकासे नूतनजीवनशक्तिं अपि प्रविशति ।
संक्षेपेण यद्यपि चीन-आफ्रिका-सहकार्यस्य विषये प्रतिवेदनेषु एयर-एक्स्प्रेस्-इत्यस्य प्रत्यक्षं उल्लेखः न भवति तथापि चीन-आफ्रिका-देशयोः निकटतया सम्बद्धं कृत्वा अग्रे गन्तुं द्वयोः पक्षयोः सहकार्यं विकासं च प्रवर्धयति इति अदृश्य-कडिः इव अस्ति |.