सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> आधुनिकरसदस्य उद्यमविकासस्य च सहकारिसमायोजनविषये

आधुनिकरसदस्य उद्यमविकासस्य च सहकारिसमायोजनस्य विषये


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकस्य रसदव्यवस्थायाः निर्माणं अनेकेषां कम्पनीनां प्रतिस्पर्धायां सुधारं कर्तुं कुञ्जी अभवत् । वेगः, सटीकता च इति लक्षणयुक्ताः सेवाः मालस्य द्रुतसञ्चारस्य विपण्यस्य माङ्गं पूरयन्ति ।

एक्स्प्रेस् परिवहनं उदाहरणरूपेण गृह्यताम् अस्य पृष्ठतः एकः जटिलः कुशलः च प्रचालनप्रणाली अस्ति । प्राप्ति, क्रमाङ्कनात् आरभ्य परिवहनं, वितरणं च प्रत्येकं लिङ्कं निकटतया सम्बद्धं भवति तथा च त्रुटिस्य स्थानं नास्ति ।

विमानयानस्य इव यद्यपि व्ययः अधिकः भवति तथापि तस्य वेगलाभः अपूरणीयः अस्ति । एतेन मालाः अल्पकाले सहस्रशः माइलपर्यन्तं गत्वा शीघ्रं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति ।

उद्यमानाम् कृते कुशलरसदस्य अर्थः अस्ति यत् ग्राहकानाम् आवश्यकतां समये एव पूर्तयितुं, ग्राहकसन्तुष्टिं वर्धयितुं, तस्मात् ब्राण्ड्-प्रतिबिम्बं वर्धयितुं च समर्थः भवति ।

यथा, इलेक्ट्रॉनिक-उत्पाद-कम्पनीयाः कृते नूतन-उत्पादानाम् समये एव प्रारम्भः, द्रुत-वितरणं च रसद-व्यवस्थायाः कुशल-सञ्चालने बहुधा निर्भरं भवति ।

रसदस्य विकासः उद्यमानाम् आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनार्थमपि प्रेरयति । सटीकपूर्वसूचना योजना च माध्यमेन इन्वेण्ट्री बैकलॉग् न्यूनीकर्तुं शक्यते तथा च पूंजीकारोबारदरेषु सुधारः कर्तुं शक्यते ।

परन्तु रसद-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं मौसमपरिवर्तनं, यातायातस्य जामः इत्यादयः अनियंत्रितकारकाः इत्यादयः बहवः आव्हानाः सन्ति ।

एतासां आव्हानानां निवारणे प्रौद्योगिक्याः शक्तिः क्रमेण उद्भवति । बुद्धिमान् रसदनिरीक्षणव्यवस्था मालस्य स्थानं स्थितिं च एकदृष्ट्या स्पष्टं करोति ।

बृहत् आँकडानां अनुप्रयोगः विपण्यमाङ्गस्य उत्तमं पूर्वानुमानं कर्तुं शक्नोति तथा च निगमनिर्णयस्य दृढसमर्थनं दातुं शक्नोति।

संक्षेपेण आधुनिकरसदव्यवस्था उद्यमविकासश्च परस्परं पूरकं भवति, संयुक्तरूपेण आर्थिकसमृद्धिं च प्रवर्धयति ।