सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ठोसकाष्ठस्य फर्निचरं तथा “विश्रामः”: जीवनस्य लयस्य गुप्तः गुप्तशब्दः

ठोसकाष्ठस्य फर्निचरं "विश्रामः" च: जीवनस्य लयस्य गुप्तसंहिता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लकजूतामन्त्रिमण्डलानि, कॉफीमेजः, साइडबोर्ड् इत्यादयः न केवलं फर्निचराः, अपितु जीवनस्य प्रति दृष्टिकोणस्य प्रतीकाः अपि सन्ति । ठोसकाष्ठस्य फर्निचरेन निर्गतं उष्णता, शान्तिश्च अन्तः जनान् आरामं कर्तुं, शान्तिस्य क्षणं च आनन्दयितुं च शक्नोति । एतादृशः शान्तिः न पूर्णतया निश्चलता, अपितु लयात्मकः उपशमः, सुरीला सङ्गीतखण्डः इव, यत् जनाः व्यस्तजीवने स्वस्य लयं अन्वेष्टुं शक्नुवन्ति

परन्तु एषः दृश्यः यस्य एयर एक्सप्रेस् इत्यनेन सह किमपि सम्बन्धः नास्ति इव दृश्यते, सः वस्तुतः अविच्छिन्नरूपेण सम्बद्धः अस्ति । द्रुतगतिना आधुनिकजीवने एयरएक्स्प्रेस् कार्यक्षमतां वेगं च प्रतिनिधियति । जनाः शीघ्रमेव एयरएक्स्प्रेस् मार्गेण महत्त्वपूर्णवस्तूनि सूचनां च प्रदास्यन्ति, क्षेत्राणां मध्ये द्रुतगतिना सम्पर्कं ज्ञात्वा । अस्य द्रुतसम्बन्धस्य पृष्ठतः जनानां कालस्य पोषणं, कार्यक्षमतायाः अन्वेषणं च अस्ति ।

यदा वयं बहुप्रतीक्षितं पुटं प्राप्नुमः तदा तत्क्षणिकं सन्तुष्टिः आनन्दः च एयर एक्स्प्रेस् इत्यनेन आनितं आकर्षणं एव भवति । तथापि एषा द्रुतप्रसवपद्धतिः अस्माकं जीवनं अधिकं त्वरितम् अपि करोति । वेगस्य अनुसरणं कुर्वन्तः वयं प्रायः जीवनस्य केचन सुन्दराः विवरणाः उपेक्षयामः ।

प्रत्युत ठोसकाष्ठस्य फर्निचरेन निर्मितः "विश्रामः" अस्मान् जीवनस्य यथार्थं अर्थं मन्दं कृत्वा पुनः परीक्षितुं अवसरं ददाति। वासगृहे आरामदायके ठोसकाष्ठसोफे उपविश्य काष्ठस्य बनावटं गन्धं च अनुभवन्तः वयं शान्ताः भूत्वा जीवनस्य अर्थं चिन्तयितुं शक्नुमः। एषः मन्दगतिः जीवनानुभवः एयरएक्स्प्रेस् इत्यनेन प्रतिनिधितस्य द्रुतगतेः तीक्ष्णविपरीतः अस्ति ।

अतः, द्रुतस्य मन्दस्य च मध्ये सन्तुलनं कथं करणीयम् इति अस्माभिः चिन्तनीयः प्रश्नः अभवत् । एयर एक्स्प्रेस् इत्यस्य कुशलसेवा अस्मान् समयस्य रक्षणं कर्तुं कार्ये अध्ययने च कार्यक्षमतां वर्धयितुं शक्नोति। ठोसकाष्ठस्य फर्निचरेन आनयितः "विश्रामः" अस्मान् विश्रामं कुर्वन् आरामं कुर्वन् जीवनस्य यथार्थतया आनन्दं प्राप्तुं शक्नोति। वयं शीघ्रं आवश्यकवस्तूनि प्राप्तुं एयर एक्सप्रेस् इत्यस्य उपयोगं कर्तुं शक्नुमः, ततः उष्णगृहवातावरणे तान् स्वादु कृत्वा शनैः शनैः उपयोगं कर्तुं शक्नुमः।

आधुनिकसमाजस्य प्रौद्योगिक्याः विकासेन अस्माकं सुविधा अभवत्, परन्तु अस्मान् व्यस्ततायाः भ्रामरीमध्ये अपि सहजतया पतति। द्रुतविकासस्य तरङ्गे स्पष्टं मनः स्थापयित्वा वेगेन प्रभाविताः न भवेयुः इति अस्माभिः शिक्षितव्यम्। तत्सह, अस्मान् मन्दं कर्तुं शक्नुवन्ति तानि वस्तूनि अपि अस्माभिः पोषितव्यानि, यथा ठोसकाष्ठस्य फर्निचरम्, येन जीवने कुशलतालः, उष्णशान्तिः च भवितुम् अर्हति

संक्षेपेण यद्यपि ठोसकाष्ठस्य फर्निचरः, वायुद्रुतमेलः च जीवनस्य द्वयोः चरमयोः दृश्यन्ते तथापि ते मिलित्वा अस्माकं रङ्गिणं जीवनं निर्मान्ति । वेगं अनुसृत्य वयं कदापि स्थगितुं, जीवने सौन्दर्यं अनुभवितुं, स्वस्य "विश्रामं" अन्वेष्टुं च कदापि न विस्मर्तव्याः ।