समाचारं
समाचारं
Home> Industry News> चीन-भारतयोः मध्ये वायुपरिवहनमालभारः तथा विद्युत्वाहनानां प्रतिस्पर्धात्मकः परिदृश्यः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**सारांश**: अयं लेखः चीन-भारतयोः विमानपरिवहनमालवाहनस्य विद्युत्वाहनानां विकासस्य च सम्बन्धस्य अन्वेषणं करिष्यति, तेषां परस्परप्रभावस्य विश्लेषणं करिष्यति, भविष्यस्य प्रवृत्तीनां च प्रतीक्षां करिष्यति।आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनं कुशलं द्रुतं च भवति । अन्तर्राष्ट्रीयव्यापारस्य आर्थिकविकासस्य च आवश्यकतां बहुधा पूरयित्वा अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति । वाहनक्षेत्रे विशेषतः विद्युत्वाहनक्षेत्रे चीनदेशः भारतं च सक्रियरूपेण अन्वेषणं विकासं च कुर्वन्ति ।
चीनदेशस्य विद्युत्वाहन-उद्योगेन अन्तिमेषु वर्षेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः । BYD, NIO इत्यादीनां ब्राण्ड्-समूहानां प्रौद्योगिकी-अनुसन्धानविकासयोः, उत्पादस्य गुणवत्तायां, विपण्यभागे च उत्कृष्टं प्रदर्शनं भवति । एतेषां उद्यमानाम् सफलता न केवलं घरेलुनीतिसमर्थनस्य, विशालविपण्यमागधायाः च लाभं प्राप्नोति, अपितु विमानयानं मालवाहनं च सहितं कुशलसप्लाईशृङ्खलाभिः रसदपरिवहनव्यवस्थाभिः च निकटतया सम्बद्धा अस्ति
विमानमालपरिवहनस्य माध्यमेन चीनस्य विद्युत्वाहनस्य भागाः शीघ्रमेव विश्वस्य सर्वेभ्यः क्रेतुं शक्यन्ते, येन उत्पादनदक्षता सुधरति । तस्मिन् एव काले समाप्तविद्युत्वाहनानि अपि शीघ्रं स्वदेशीयविदेशीयग्राहकेभ्यः वितरितुं शक्यन्ते, येन कम्पनीयाः प्रतिस्पर्धा वर्धते । यथा, केचन प्रमुखाः बैटरीघटकाः जापान-दक्षिणकोरिया-आदिभ्यः देशेभ्यः आयाताः भवन्ति, ते च विमानयानद्वारा चीनदेशस्य कारखानेषु अल्पकाले एव आगच्छन्ति, येन उत्पादनपङ्क्तौ अबाधितसञ्चालनं सुनिश्चितं भवति
चीनदेशे विद्युत्वाहनानां उदये भारतीयमाध्यमानां ध्यानं अस्मिन् क्षेत्रे भारतस्य समक्षं ये आव्हानाः, दबावाः च प्रतिबिम्बिताः सन्ति। उदयमानः अर्थव्यवस्था इति नाम्ना भारतं विद्युत्वाहन-उद्योगस्य विकासाय अपि परिश्रमं कुर्वन् अस्ति, परन्तु प्रौद्योगिक्याः सञ्चयस्य औद्योगिकशृङ्खला-सिद्धेः च अद्यापि किञ्चित् अन्तरं वर्तते ।
विमानयानमालस्य विषये भारतं पश्चात् अस्ति । एतेन तस्य विद्युत्वाहन-उद्योगस्य विकास-वेगः किञ्चित्पर्यन्तं सीमितः भवति । यतः विद्युत्वाहनानां विकासाय उत्पादनाय च उन्नतघटकानाम् प्रौद्योगिकीनां च समये उपलब्धिः महत्त्वपूर्णा अस्ति । कुशलं वायुमालवाहकजालं विना भारतीयाः ईवी-कम्पनयः अन्तर्राष्ट्रीयप्रतिद्वन्द्वीनां विरुद्धं हानिम् अनुभवितुं शक्नुवन्ति ।
तथापि भारतं संयोगहीनं नास्ति । चीनस्य अनुभवात् शिक्षितुं शक्नोति, आधारभूतसंरचनानिर्माणे, नीतिसमर्थने, प्रौद्योगिकीनवीनीकरणे च निवेशं वर्धयितुं शक्नोति । तत्सह अन्तर्राष्ट्रीयवायुमालवाहकविशालकायैः सह सहकार्यं सुदृढं करिष्यति, स्वस्य विमानयानक्षमतासु सुधारं च करिष्यति ।
वैश्विक अर्थव्यवस्थायाः कृते विमानपरिवहनमालवाहनस्य विद्युत्वाहनउद्योगानाम् समन्वितः विकासस्य महत्त्वम् अस्ति । पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन ऊर्जासंरचनायाः समायोजनेन च विद्युत्वाहनानां विपण्यमागधा निरन्तरं वर्धते। अस्य कृते अधिककुशलस्य हरितस्य च रसदसमाधानस्य आवश्यकता वर्तते, यस्मिन् विमानपरिवहनमालस्य प्रमुखा भूमिका भविष्यति ।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् विमानयानमालवाहनस्य व्ययः अधिकं न्यूनीकरिष्यते, कार्यक्षमतायाः च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति एतेन चीनदेशे भारते च विद्युत्वाहन-उद्योगेषु अधिकानि अवसरानि आगमिष्यन्ति। तत्सह वैश्विकव्यापारस्य समृद्धिं स्थायिविकासं च प्रवर्धयिष्यति ।
संक्षेपेण वक्तुं शक्यते यत् चीनदेशे भारते च विद्युत्वाहन-उद्योगस्य विकासेन सह विमानयानस्य मालवाहनस्य च निकटतया सम्बन्धः अस्ति । उभयपक्षेण एतस्य सम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, साधारणविकासस्य प्रगतेः च कृते सक्रियरूपेण उपायाः करणीयाः ।