समाचारं
समाचारं
Home> Industry News> चीनस्य शीर्षक्रमाङ्कनस्य पृष्ठतः : नवीनस्य आर्थिकप्रतिरूपस्य शक्तिः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्तमान आर्थिकवातावरणे क्रमेण विविधाः उदयमानाः प्रतिमानाः उद्भवन्ति । चीनस्य विशिष्टक्षेत्रेषु अग्रणीस्थानं निर्वाहयितुं क्षमता नूतनस्य आर्थिकप्रतिरूपस्य प्रबलविकासेन सह निकटतया सम्बद्धा अस्ति । अङ्कीयीकरणस्य मूलरूपेण नूतना अर्थव्यवस्था जनानां जीवनं उपभोगप्रकारं च बहु परिवर्तयति। यथा, ऑनलाइन-शॉपिङ्गस्य लोकप्रियता न केवलं उपभोक्तृणां सुविधां करोति, अपितु व्यापारिणां कृते अधिकानि अवसरानि अपि सृजति ।
नूतनस्य आर्थिकप्रतिरूपस्य महत्त्वपूर्णः घटकः ई-वाणिज्यम् अस्ति । ई-वाणिज्यस्य विकासेन वस्तुव्यवहारः स्थानेन समयेन च प्रतिबन्धितः नास्ति, उपभोक्तारः कदापि कुत्रापि च स्वस्य प्रियं उत्पादं क्रेतुं शक्नुवन्ति तस्मिन् एव काले ई-वाणिज्येन रसदः, भुक्तिः इत्यादीनां सम्बन्धित-उद्योगानाम् अपि विकासः कृतः । रसद-उद्योगस्य तीव्र-विकासेन उपभोक्तृभ्यः शीघ्रं सटीकतया च द्रुत-वितरणं वितरितुं शक्यते, येन शॉपिंग-सन्तुष्टिः सुधरति
परन्तु नूतनस्य आर्थिकप्रतिरूपस्य विकासः सुचारुरूपेण न गच्छति । सुविधां अवसरान् च आनयति चेदपि समस्यानां श्रृङ्खलां अपि आनयति । यथा, ई-वाणिज्य-मञ्चेषु मालस्य गुणवत्ता भिन्ना भवति, उपभोक्तृ-अधिकार-संरक्षणं च आव्हानानां सम्मुखीभवति । तदतिरिक्तं रसद-उद्योगस्य तीव्रविकासस्य समये अस्थिरसेवागुणवत्ता, पर्यावरणप्रदूषणम् इत्यादीनि समस्यानि अपि सन्ति ।
एतासां समस्यानां सम्मुखे वयं गलाघोटस्य कारणेन भोजनं न त्यक्तव्याः, अपितु सक्रियरूपेण प्रतिक्रियां दद्युः, तेषां समाधानार्थं प्रभावी उपायाः करणीयाः । सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानविनियमसुधारः, विपण्यव्यवस्थायाः मानकीकरणं च कर्तव्यम्। उद्यमानाम् आत्म-अनुशासनं सुदृढं कर्तव्यं तथा च उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम् ध्यानं दातव्यम्। तत्सह, नूतन-आर्थिक-प्रतिरूपस्य स्वस्थं स्थायि-विकासं प्रवर्धयितुं समग्र-समाजस्य संयुक्त-शासनस्य कृते अपि संयुक्त-बलं निर्मातव्यम् |.
संक्षेपेण वक्तुं शक्यते यत् नूतनं आर्थिकं प्रतिरूपं द्विधारी खड्गः अस्ति अस्माभिः तस्य लाभाय पूर्णं क्रीडां दातव्यं तस्य दोषान् च दूरीकर्तुं शक्यते, येन चीनस्य आर्थिकविकासे सामाजिकप्रगते च निरन्तरं शक्तिः प्रविष्टुं शक्नोति। अहं मन्ये यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन चीनदेशः अद्यापि प्रासंगिकक्षेत्रेषु अग्रणीस्थानं निर्वाहयितुम्, भविष्ये उच्चगुणवत्तायुक्तविकासं प्राप्तुं च समर्थः भविष्यति।