समाचारं
समाचारं
Home> Industry News> जापानदेशे मद्यस्य सेवनस्य परिवर्तनात् चीनस्य ई-वाणिज्यस्य द्रुतवितरणस्य विकासं दृष्ट्वा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य वर्तमानजनसंख्यासंरचना १९९० तमे दशके जापानदेशस्य सदृशी अस्ति, यत् ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य स्मरणं जनयति । ई-वाणिज्यस्य द्रुतवितरणं जनानां उपभोगप्रकारेण सह निकटतया सम्बद्धं भवति, तस्य विकासः अपि विविधकारकैः चालितः भवति । अन्तर्जालस्य लोकप्रियतायाः, ई-वाणिज्यस्य च प्रफुल्लितविकासेन जनाः अधिकाधिकं ऑनलाइन-शॉपिङ्गं कर्तुं प्रवृत्ताः सन्ति, येन ई-वाणिज्यस्य द्रुतवितरणव्यापारस्य उदयः प्रत्यक्षतया प्रवर्धितः अस्ति ई-वाणिज्य एक्स्प्रेस् वितरणकम्पनयः उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये सेवानां अनुकूलनं निरन्तरं कुर्वन्ति तथा च वितरणस्य गतिं सेवागुणवत्ता च सुधारयन्ति।
तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि आव्हानानां श्रृङ्खलां सम्मुखीभवति । यथा, एक्स्प्रेस् पैकेजिंग् इत्यनेन उत्पद्यमानं पर्यावरणप्रदूषणसमस्या अधिकाधिकं गम्भीरं भवति, हरितं स्थायिविकासं च कथं प्राप्तुं शक्यते इति उद्योगस्य केन्द्रबिन्दुः अभवत् तदतिरिक्तं कूरियरानाम् कार्यदबावः, श्रमिकाधिकारस्य रक्षणं च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते । एतासां समस्यानां समाधानार्थं प्रासंगिकाः उद्यमाः विभागाः च उपायानां श्रृङ्खलां कृतवन्तः । केचन कम्पनयः पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां अनुसन्धानं, विकासं, अनुप्रयोगं च वर्धितवन्तः, पुनःप्रयोगयोग्य-एक्स्प्रेस्-पैकेजिंग्-प्रवर्तनं कृतवन्तः, पर्यावरणस्य उपरि नकारात्मक-प्रभावाः न्यूनीकृतवन्तः च तस्मिन् एव काले कूरियर-कर्मचारिणां श्रम-अधिकारस्य हितस्य च रक्षणं सुदृढं कर्तुं सर्वकारेण प्रासंगिकाः नीतयः नियमाः च प्रवर्तन्ते ।
तदतिरिक्तं प्रौद्योगिकी-नवीनता अपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासं निरन्तरं प्रवर्धयति । कृत्रिमबुद्धिः, बृहत् आँकडा, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां प्रयोगेन द्रुतवितरणस्य क्रमणं वितरणं च अधिकं बुद्धिमान्, कार्यकुशलं च अभवत् यथा, बृहत् आँकडा विश्लेषणस्य माध्यमेन सटीकं रसदपूर्वसूचना योजना च प्राप्तुं शक्यते, वितरणदक्षतायां सुधारः कर्तुं शक्यते, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्यते
भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः द्रुतगतिना विकासं निरन्तरं करिष्यति । यथा यथा उपभोगस्य उन्नयनं उदयमानाः प्रौद्योगिकयः च निरन्तरं उद्भवन्ति तथा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते तस्मिन् एव काले वयं उद्योगस्य आत्म-अनुशासनं मानकं च सुदृढं करिष्यामः, सम्पूर्णस्य उद्योगस्य स्वस्थं स्थायिविकासं च प्रवर्धयिष्यामः, उपभोक्तृभ्यः उत्तम-अधिक-सुलभ-सेवाः च प्रदास्यामः |.