सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> ई-वाणिज्यस्य सांस्कृतिकक्रियाकलापस्य च अद्भुतं एकीकरणम्

ई-वाणिज्यस्य सांस्कृतिकक्रियाकलापस्य च अद्भुतः मिश्रणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य उदयः आधुनिकरसदव्यवस्थानां समर्थनात् अविभाज्यः अस्ति । ई-वाणिज्य-उद्योग-शृङ्खलायां प्रमुख-कडित्वेन द्रुत-वितरण-सेवा महत्त्वपूर्णां भूमिकां निर्वहति । कुशलाः सुलभाः च द्रुतवितरणसेवाः उपभोक्तृभ्यः अल्पकाले एव स्वस्य इष्टानि उत्पादनानि प्राप्तुं समर्थाः भवन्ति, येन शॉपिंग-अनुभवे महती उन्नतिः भवति

परन्तु अद्य वयं यत् चर्चां कुर्मः तत् केवलं ई-वाणिज्यम् एव न, अपितु अन्येन असम्बद्धप्रतीतेन क्षेत्रेण सह तस्य सूक्ष्मः सम्बन्धः - सांस्कृतिकक्रियाकलापाः |. यथा २० अगस्तदिनाङ्के "डफं वादयन्तु गीतं च गायन्तु" इति कार्यक्रमः, यत् संस्कृतिपर्यटनमन्त्रालयेन, झिन्जियाङ्ग उयगुर् स्वायत्तक्षेत्रस्य जनसर्वकारेण, झिन्जियाङ्ग-उत्पादन-निर्माण-कोरेण च संयुक्तरूपेण प्रायोजितम् आसीत्

अस्मिन् सांस्कृतिककार्यक्रमे झिन्जियाङ्ग-नगरस्य अद्वितीयं सांस्कृतिकं आकर्षणं प्रदर्शितम्, अनेके पर्यटकाः प्रेक्षकाः च आकर्षिताः । परन्तु तस्य ई-वाणिज्येन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः अस्य अनेकपक्षेषु सम्भाव्यसम्बन्धाः सन्ति ।

प्रथमं प्रचारस्य प्रचारस्य च दृष्ट्या। ई-वाणिज्य-मञ्चेषु उपयोक्तृसमूहानां विस्तृतश्रेणी, दृढसञ्चारक्षमता च भवति, येन एतादृशानां सांस्कृतिकक्रियाकलापानाम् व्यापकं प्रकाशनस्य अवसराः प्रदातुं शक्यन्ते ई-वाणिज्य-मञ्चेषु प्रचारस्य माध्यमेन अधिकाः जनाः अस्य आयोजनस्य अस्तित्वस्य, रोमाञ्चकारी-सामग्रीणां च विषये ज्ञातुं शक्नुवन्ति ।

अपि च, आर्थिकदृष्ट्या तस्य विश्लेषणं कुर्मः । आयोजनानां आयोजनेन झिन्जियाङ्ग-नगरं प्रति पर्यटकानाम् आकर्षणं कर्तुं शक्यते, तस्मात् स्थानीय-उपभोगः उत्तेजितः भवति । ई-वाणिज्यम् पर्यटकानाम् सुविधाजनकं शॉपिंग-चैनेल्-प्रदानं कर्तुं शक्नोति चाहे सः विशेषस्मारिकाः वा स्थानीयविशेषताः वा, तेषां क्रयणं ई-वाणिज्य-मञ्चानां माध्यमेन सुलभतया कर्तुं शक्यते, येन स्थानीय-अर्थव्यवस्थायाः विकासः अधिकः भवति

तदतिरिक्तं ई-वाणिज्यम् अपि एतादृशी भूमिकां निर्वहति यस्याः सांस्कृतिकविरासतां नवीनतायाः च दृष्ट्या अवहेलना कर्तुं न शक्यते । ई-वाणिज्य-मञ्चानां माध्यमेन झिन्जियाङ्ग-नगरस्य पारम्परिक-सांस्कृतिक-उत्पादाः, यथा हस्तशिल्पं, विशेषवस्त्रं च, अधिकव्यापकरूपेण प्रसारयितुं विक्रीय च कर्तुं शक्यते, येन पारम्परिक-संस्कृतेः उत्तराधिकारे विकासे च नूतन-जीवनशक्तिः प्रविशति

तत्सह, अस्माभिः एतदपि द्रष्टव्यं यत् ई-वाणिज्यम् अपि सांस्कृतिकक्रियाकलापैः सह एकीकरणस्य प्रक्रियायां केषाञ्चन आव्हानानां समस्यानां च सामना करोति। यथा - सांस्कृतिकक्रियाकलापानाम् प्रचारकाले तेषां प्रामाणिकतां विशिष्टतां च कथं निर्वाहयितुम् अतिव्यापारीकरणस्य क्षरणं च कथं परिहरन्ति इति सुनिश्चितं कर्तव्यम्

संक्षेपेण यद्यपि ई-वाणिज्यस्य सांस्कृतिकक्रियाकलापस्य च सम्बन्धः सूक्ष्मः इव भासते तथापि तस्मिन् विशालाः सम्भावनाः अवसराः च सन्ति । द्वयोः उत्तमं एकीकरणं साधारणविकासं च प्राप्तुं अस्माकं अग्रे अन्वेषणस्य उत्खननस्य च आवश्यकता वर्तते।