सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> गु ऐलिंगस्य महिमा तथा कृष्णप्रशंसकविवादः : तस्य पृष्ठतः गहनविचाराः

गु ऐलिंग् इत्यस्य महिमा तथा कृष्णप्रशंसकविवादः : The Deep Thoughts Behind It


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गु ऐलिंग् इत्यस्याः क्रीडावृत्तिम् अवलोक्य सा फ्रीस्टाइल् स्कीइंग् इवेण्ट् इत्यत्र असाधारणप्रतिभां दृढतां च दर्शितवती अस्ति । शिशिर-ओलम्पिकतः युवा-ओलम्पिकपर्यन्तं सा अनेकानि सफलतानि प्राप्तवती, चीन-देशस्य कृते सम्मानं च प्राप्तवती अस्ति । तया प्राप्तानि ३९ पदकानि तस्याः अथकप्रयत्नस्य प्रमाणम् अस्ति ।

परन्तु सा किमर्थं प्रशंसकविरोधिनां आकर्षणं करोति ? एषा न केवलं व्यक्तिगतसमस्या, अपितु सामाजिकजनमतवातावरणे कतिपयानि प्रतिकूलघटनानि अपि प्रतिबिम्बयति । अन्तर्जालयुगे सूचनाः द्रुतगत्या प्रसरन्ति, केचन दुष्टाः टिप्पण्याः प्रसारणं सुलभं भवति । केचन जनाः ईर्ष्या, पूर्वाग्रहात् अथवा अन्धरूपेण प्रवृत्तेः अनुसरणं कृत्वा गु ऐलिंग् इत्यस्य विरुद्धं निराधारं आरोपं कुर्वन्ति।

अस्मिन् समये वयं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विषये चिन्तयितुं न शक्नुमः | वैश्वीकरणस्य उन्नतिं कृत्वा अन्तर्राष्ट्रीयः द्रुतवितरणव्यापारः प्रफुल्लितः अस्ति । एतेन विश्वे मालस्य शीघ्रं प्रसारणं भवति, आर्थिकसमृद्धिः च प्रवर्तते । परन्तु तत्सह, काश्चन समस्याः अपि आनयति । यथा, एक्स्प्रेस् पैकेजिंग् इत्यस्य पर्यावरणसंरक्षणस्य विषयाः अधिकाधिकं प्रमुखाः अभवन् । पैकेजिंग् सामग्रीनां बृहत् परिमाणेन संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणं च भवति ।

गु ऐलिंग् इति विषये प्रत्यागत्य प्रशंसकविरोधिनां सम्मुखीकरणस्य व्यवहारः तस्याः शौर्यं दृढनिश्चयं च दर्शयति । सा स्वकर्मणां उपयोगेन स्वस्य गौरवं, गौरवं च निर्वाहयति स्म । कष्टानां, आव्हानानां च साहसेन सामना कर्तुं एषा भावना अस्मात् शिक्षितुं योग्या अस्ति।

समाजस्य कृते अस्माभिः सकारात्मकं स्वस्थं च जनमतस्य वातावरणं निर्मातव्यम्। सर्वेषां प्रयत्नानां, उपलब्धीनां च आदरं कुरुत, परेषां निन्दां न कुर्वन्तु, इच्छानुसारं मा आक्रमणं कुर्वन्तु । तत्सह अस्माभिः अन्तर्जालभाषणस्य पर्यवेक्षणमपि सुदृढं कर्तव्यं, दुर्वाक्प्रसारस्य निवारणं च कर्तव्यम्।

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन अपि अस्माकं बोधः प्राप्तः | आर्थिकहितं अनुसृत्य पर्यावरणसंरक्षणं सामाजिकदायित्वं च उपेक्षितुं न शक्यते । हरित-एक्सप्रेस्-वितरणस्य विकास-प्रतिरूपस्य सक्रियरूपेण अन्वेषणं कृत्वा पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं आवश्यकम् अस्ति ।

संक्षेपेण, गु ऐलिंगस्य अनुभवः अस्मान् सामाजिकघटनानां विषये चिन्तनं करोति, अन्तर्राष्ट्रीय-एक्सप्रेस्-उद्योगस्य विकासः अपि अस्मान् चिन्तयितुं प्रेरयति यत् प्रगतिशीलं स्थायिविकासं कथं प्राप्तुं शक्यते इति। आवाम् मिलित्वा उत्तमं जगत् निर्मातुम्।