सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "१९८९ आधुनिक रसद उद्योगस्य युगस्य प्रतिध्वनिः"

"१९८९ आधुनिक रसद उद्योगस्य युगस्य प्रतिध्वनिः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वायुमालवाहनपरिवहनस्य उच्चदक्षतायाः वेगस्य च कारणेन वैश्विकआर्थिकसमायोजनस्य सन्दर्भे अधिकाधिकं महत्त्वपूर्णा भूमिका भवति इतिहासं पश्यन् वयं पश्यामः यत् देशस्य विकासेन परिवर्तनेन च विभिन्नानां उद्योगानां उदयस्य समृद्धेः च आधारः स्थापितः ।

न्यू चीनस्य स्थापनायाः कारणात् आर्थिकनिर्माणस्य सामाजिकविकासस्य च विस्तृतः मार्गः उद्घाटितः अस्ति । तदनन्तरदशकेषु मम देशेन उद्योगे, कृषिक्षेत्रे, विज्ञानप्रौद्योगिक्यादिषु क्षेत्रेषु महती उपलब्धिः प्राप्ता । एताः उपलब्धयः परिवहन-उद्योगस्य समर्थनात् अविभाज्यः सन्ति । उन्नतयानमार्गत्वेन विमानयानेन अपि अस्माकं देशस्य विकासप्रक्रियायां आद्यतः आरभ्य लघुतः बृहत्पर्यन्तं वर्धमानस्य प्रक्रिया अपि अनुभविता अस्ति

सुधारस्य उद्घाटनस्य च तरङ्गे मम देशस्य विमानपरिवहन-उद्योगः क्रमेण अन्तर्राष्ट्रीय-मानकैः सह एकीकृतः अभवत्, उन्नत-प्रौद्योगिकी-प्रबन्धन-अनुभवः च निरन्तरं प्रवर्तयति |. तस्मिन् एव काले घरेलुविपण्यमाङ्गस्य निरन्तरवृद्ध्या विमानपरिवहनमालस्य परिमाणं व्यापारव्याप्तिः च विस्तारं प्राप्नोति । अद्यत्वे विमानपरिवहनमालवाहनं मम देशस्य रसद-उद्योगस्य अनिवार्यः भागः जातः, आर्थिकविकासस्य प्रवर्धनार्थं अन्तर्राष्ट्रीयविनिमयस्य सुदृढीकरणे च महत्त्वपूर्णां भूमिकां निर्वहति |.

"The Founding Ceremony" इति चलच्चित्रं प्रति गत्वा, यत् दर्शयति तत् देशस्य जन्मतः उदयपर्यन्तं महान् यात्रा । अस्मिन् यात्रायां प्रत्येकं चरणं आव्हानैः अवसरैः च परिपूर्णं भवति । विमानयानस्य मालवाहनस्य च विकासे अपि विविधाः आव्हानाः अवसराः च सन्ति । यथा, यदा वैश्विक अर्थव्यवस्था अस्थिरतां प्राप्नोति तदा विमानयानस्य मालवाहनविपण्यस्य च माङ्गलिका प्रभाविता भवितुम् अर्हति, तदा नूतनाः रसदप्रतिमानाः सेवाविधयः च उद्भवन्ति, येन विमानयानस्य मालवाहनस्य च विकासस्य अवसराः नूतनाः अवसराः आनयन्ति .

तदतिरिक्तं विमानयानस्य मालवाहनस्य च विकासेन समाजे अपि गहनः प्रभावः अभवत् । एतत् न केवलं रसददक्षतां वर्धयति, व्यापारव्ययस्य न्यूनीकरणं च करोति, अपितु अन्तर्राष्ट्रीयव्यापारं आर्थिकसहकार्यं च प्रवर्धयति । तत्सह विमानयानस्य मालवाहनस्य च विकासेन विमाननिर्माणं, विमानस्थानकनिर्माणं, रसदसेवा इत्यादीनां सम्बन्धित-उद्योगानाम् अपि विकासः कृतः, येन समाजस्य कृते बहूनां रोजगारस्य अवसराः सृज्यन्ते

परन्तु अस्माभिः एतदपि स्पष्टतया अवगतं यत् विमानयानस्य मालवाहनस्य च विकासप्रक्रियायां अद्यापि काश्चन समस्याः अभावाः च सन्ति । यथा, विमानयानस्य व्ययः अधिकः भवति, येन तस्य अनुप्रयोगव्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति, तस्मिन् एव काले विमानयानस्य क्षमतासंसाधनं सीमितं भवति, तथा च शिखरऋतुषु क्षमता कठिना भवितुम् अर्हति एतासां समस्यानां समाधानार्थं अस्माकं प्रौद्योगिकी-नवीनीकरणं अधिकं सुदृढं कर्तुं, परिचालन-प्रबन्धन-स्तरं सुधारयितुम्, संसाधन-विनियोगस्य अनुकूलनं कर्तुं, विमान-परिवहनस्य मालवाहनस्य च स्थायि-विकासस्य प्रवर्धनं च आवश्यकम् |.

संक्षेपेण यद्यपि १९८९ तमे वर्षे "द फाउंडिंग सेरेमनी" इति चलच्चित्रे दर्शितः इतिहासः आधुनिकविमानयानस्य मालवाहनस्य च विकासः असम्बद्धः इव भासते तथापि वस्तुतः एतयोः द्वयोः अपि भिन्नसमये देशस्य विकासस्य आवश्यकताः उपलब्धयः च प्रतिबिम्बिताः भवन्ति भविष्ये विकासे वयं विमानपरिवहनस्य मालवाहनस्य च निरन्तरं नवीनतां देशस्य आर्थिकविकासे सामाजिकप्रगते च अधिकं योगदानं दातुं प्रतीक्षामहे।