समाचारं
समाचारं
Home> Industry News> आर्थिकसञ्चालने विद्युत्शक्ति-परिवहन-उद्योगयोः गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं विद्युत् पश्यामः । विभिन्नेषु उद्योगेषु विद्युत्-उपभोगस्य वृद्धिः खलु आर्थिक-प्रदर्शनस्य "बैरोमीटर्" इव अस्ति । औद्योगिकविद्युत्-उपभोगस्य वृद्धेः प्रायः अर्थः भवति यत् सेवा-उद्योगे विद्युत्-उपभोगस्य वृद्धिः उपभोक्तृ-विपण्यस्य गतिविधिं दर्शयति उदाहरणार्थं विनिर्माणक्षेत्रे उच्चविद्युत्प्रयोगः प्रायः पूर्णक्षमतया चालितानां आदेशानां, उत्पादनपङ्क्तयः च वृद्ध्या सह सङ्गच्छते ।
यद्यपि परिवहन-उद्योगः विद्युत्-सम्बद्धः प्रत्यक्षः न दृश्यते तथापि वस्तुतः तस्य निकटसम्बन्धः अस्ति । मार्गपरिवहनं उदाहरणरूपेण गृहीत्वा रसदवाहनानां संचालनं वाहनप्रारम्भप्रणाली, प्रकाशसुविधा इत्यादीनां विद्युत्साधनानाम् आश्रयात् पृथक् कर्तुं न शक्यते। रेलयानयानस्य संकेतप्रणाल्याः, प्रेषणसुविधाः च स्थिरविद्युत्प्रदायस्य उपरि अपि अवलम्बन्ते ।
ततः विमानयानस्य क्षेत्रे ध्यानं दत्तव्यम्। विमानयानस्य कुशलं संचालनं विविधविमानस्थानकसुविधानां विद्युत्प्रदायात् अविभाज्यम् अस्ति । टर्मिनलस्य प्रकाश-वातानुकूलन-व्यवस्थातः आरभ्य धावनमार्गस्य मार्गदर्शन-उपकरणं यावत् सर्वं विद्युत्-द्वारा चालितम् अस्ति । अपि च, विमानयानव्यवस्था येषु संचारप्रणालीषु अवलम्बते, तेषु विमानयानानां सुरक्षां समयपालनं च सुनिश्चित्य स्थिरं पर्याप्तं च विद्युत्प्रदायस्य आवश्यकता भवति
अग्रे गहनविश्लेषणेन ज्ञायते यत् विद्युत्प्रदायस्य स्थिरतायाः विश्वसनीयतायाः च विमानयानस्य उपरि महत् प्रभावः भवति । एकदा विद्युत्-विफलता अभवत् तदा विमानस्य विलम्बः, रद्दीकरणं च भवितुम् अर्हति, येन यात्रिकाणां विमानसेवानां च महती हानिः भवति । तस्मिन् एव काले प्रौद्योगिक्याः निरन्तरप्रगतेः सङ्गमेन विमानपरिवहन-उद्योगः अपि अधिक-ऊर्जा-बचने, कुशल-विद्युत्-समाधानं च सक्रियरूपेण अन्वेषयति उदाहरणार्थं, नूतनविमानानाम् अनुसन्धानं विकासं च ऊर्जायाः उपभोगं न्यूनीकर्तुं विद्युत्-उपयोगदक्षतां सुधारयितुम् अपि केन्द्रीक्रियते, विमानस्थानकानि अपि क्रमेण विद्युत्-वितरणस्य उपयोगस्य च अनुकूलनार्थं बुद्धिमान् विद्युत्-प्रबन्धन-प्रणालीं स्वीकरोति
विमानयानस्य विकासेन विद्युत्प्रदायस्य अधिका माङ्गल्यं कृतम् अस्ति । यथा यथा विमानयानयानं वर्धते तथा तथा विमानस्थानकस्य आकारः निरन्तरं विस्तारं प्राप्नोति, नूतनानां सुविधानां, उपकरणानां च अधिकशक्तिसमर्थनस्य आवश्यकता भवति । एतस्याः माङ्गल्याः पूर्तये विद्युत्मूलसंरचनायाः निरन्तरं उन्नयनं विस्तारं च करणीयम् । तदतिरिक्तं विमानयानस्य अन्तर्राष्ट्रीयप्रकृतेः कारणात् विश्वस्य विविधजटिलपरिस्थितीनां सामना कर्तुं विद्युत्प्रदायस्य अपि अधिकविश्वसनीयता स्थिरता च आवश्यकी भवति
संक्षेपेण विद्युत्-विमानयानयोः मध्ये परस्परनिर्भरः परस्परं च सुदृढः सम्बन्धः अस्ति । भविष्ये विकासे अस्माभिः द्वयोः समन्विते विकासे अधिकं ध्यानं दातव्यं यत् निरन्तरं स्थिरं च आर्थिकवृद्धिं प्रवर्धयितुं शक्यते।