समाचारं
समाचारं
Home> उद्योगसमाचारः> यूरोपीयबन्दरगाहेषु चीनीयविद्युत्रेलयानानि अवरुद्धानि सन्ति: तस्य पृष्ठतः गुप्तकथा भविष्यस्य सम्भावना च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. विदेशं गच्छन्तीनां चीनीय-ट्राम्-यानानां उन्मादः, कठिनताः च
अन्तिमेषु वर्षेषु चीनस्य विद्युत्वाहन-उद्योगः उन्नत-प्रौद्योगिक्याः प्रतिस्पर्धात्मक-मूल्यानां च कारणेन अन्तर्राष्ट्रीय-विपण्यं लक्ष्यं कृत्वा वैश्विक-नवीन-ऊर्जा-वाहनक्षेत्रे स्थानं ग्रहीतुं उत्सुकाः सन्ति परन्तु समुद्रयात्रायां तेषां बहवः समस्याः अभवन् । यूरोपीयबन्दरगाहाः दुर्गमाः बाधकाः अभवन् अत्र चीनदेशस्य बहूनां ट्रामयानानां पश्चात्तापः अस्ति, ते च सुचारुतया विपण्यां प्रवेशं कर्तुं न शक्नुवन्ति ।2. परिवहनसम्बद्धस्य महत्त्वम्
अन्तर्राष्ट्रीयव्यापारे परिवहनं उत्पादनं उपभोगं च संयोजयति महत्त्वपूर्णः कडिः अस्ति । चीनीय-ट्राम्-यानानां कृते समीचीनयानमार्गस्य चयनं महत्त्वपूर्णम् अस्ति । यद्यपि विमानयानस्य उच्चवेगस्य लाभः अस्ति तथापि महत् मूल्यं भवति, बृहत्परिमाणस्य ट्रामयानस्य कृते सर्वोत्तमः विकल्पः नास्ति । यद्यपि शिपिङ्गव्ययः तुल्यकालिकरूपेण न्यूनः भवति तथापि परिवहनसमयः दीर्घः भवति तथा च बन्दरगाहस्य जामः इत्यादिभिः कारकैः सहजतया प्रभावितः भवति ।3. यूरोपीयबन्दरगाहानां वर्तमानस्थितिः समस्याः च
यूरोपीयबन्दरगाहेषु आधारभूतसंरचनायाः प्रबन्धनस्य च स्तराः भिन्नाः सन्ति । केषुचित् बन्दरगाहेषु भार-अवरोहण-उपकरणं वृद्धं भवति तथा च परिचालन-दक्षता न्यूना भवति, यस्य परिणामेण मालस्य पश्चात्तापः भवति । तस्मिन् एव काले बन्दरगाहस्य रसदवितरणव्यवस्था पर्याप्तं परिपूर्णा नास्ति यत् कालान्तरे विक्रयस्थानकपर्यन्तं ट्रामयानानि परिवहनं कर्तुं शक्नोति । एतेन न केवलं परिवहनव्ययः वर्धते, अपितु स्थानीयविपण्ये चीनीय-ट्राम्-वाहनानां प्रतिस्पर्धा अपि प्रभाविता भवति ।4. वायुयानस्य सम्भाव्यः प्रभावः
यद्यपि चीनीयविद्युत्रेलयानानां विदेशगमने बाधां जनयितुं विमानयानं प्रत्यक्षं कारकं न भवति तथापि स्थूलदृष्ट्या वैश्विकव्यापारप्रतिरूपेण आपूर्तिशृङ्खलायां च महत्त्वपूर्णः प्रभावः भवति विमानयानस्य कार्यक्षमता, लचीलता च आपत्काले शीघ्रं समाधानं दातुं शक्नोति । यथा, यदा भागानां आपूर्तिः कठिना भवति तदा उत्पादनस्य निरन्तरता सुनिश्चित्य विमानयानद्वारा मुख्यभागाः समये पुनः पूरयितुं शक्यन्ते ।5. समाधानं भविष्यस्य सम्भावना च
चीनदेशस्य विद्युत्रेलयानानां समुद्रं गन्तुं अवरुद्धत्वस्य समस्यायाः समाधानार्थं अनेकेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति । एकतः चीनीय-ट्राम्-कम्पनीभिः बन्दरगाहैः सह सहकार्यं सुदृढं कर्तव्यं, बन्दरगाह-सञ्चालनं पूर्वमेव अवगन्तुं, परिवहन-योजनानां युक्तिपूर्वकं व्यवस्थापनं च कर्तव्यम् । अपरपक्षे यूरोपीयबन्दरगाहैः परिचालनदक्षतां सुधारयितुम् आधारभूतसंरचनानिर्माणे प्रबन्धनस्य अनुकूलने च निवेशः अपि वर्धनीयः । तस्मिन् एव काले बहुविधपरिवहनस्य विकासं प्रोत्साहयितुं, विविधपरिवहनविधिनां लाभं पूर्णतया क्रीडितुं, परिवहनव्ययस्य न्यूनीकरणाय, परिवहनदक्षतायां सुधारं कर्तुं च सर्वकारः प्रासंगिकविभागाः च नीतयः प्रवर्तयितुं शक्नुवन्ति प्रौद्योगिक्याः निरन्तर-उन्नति-वैश्विक-व्यापारस्य अधिक-एकीकरणेन च मम विश्वासः अस्ति यत् चीनीय-ट्राम्-यानानि भविष्ये अनेकानि कष्टानि अतिक्रम्य अन्तर्राष्ट्रीय-विपण्ये प्रकाशयितुं समर्थाः भविष्यन्ति |.