सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> समकालीन व्यापारवातावरणे एक्स्प्रेस वितरण एवं नीति समन्वय

समकालीनव्यापारवातावरणे द्रुतवितरणं नीतिसमन्वयं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषदः सूचनाकार्यालयेन निवेशव्यापारस्य २४ तमे चीन-अन्तर्राष्ट्रीयमेलाविषये सूचनाः प्रकाशिताः, यस्मिन् निवेशस्य व्यापारस्य च अवसराः, चुनौतयः च केन्द्रीकृताः आसन् अस्याः पृष्ठभूमितः उपभोक्तृसहायतानीतीनां आरम्भस्य उद्देश्यं विपण्यमागधां उत्तेजितुं आर्थिकवृद्धिं प्रवर्धयितुं च अस्ति ।

परन्तु एतस्याः नीतीनां क्रियाकलापानाञ्च श्रृङ्खलायाः परोक्षः किन्तु महत्त्वपूर्णः प्रभावः द्रुतवितरण-उद्योगे अभवत् । उपभोगसहायता उपभोक्तृभ्यः अधिकवस्तूनि क्रेतुं प्रोत्साहयति, तस्मात् द्रुतवितरणव्यापारः वर्धते । तस्मिन् एव काले निवेश-व्यापार-मेला अधिकान् घरेलु-विदेशीय-उद्यमान् सहकार्यं कर्तुं आकर्षितवान्, तथा च सीमापार-ई-वाणिज्यस्य विकासं प्रवर्धितवान्, येन विदेशेषु एक्स्प्रेस्-वितरण-सेवानां माङ्गं अधिकं वर्धितम्

उत्पादनं उपभोगं च संयोजयन् महत्त्वपूर्णं कडिः इति नाम्ना द्रुतवितरण-उद्योगस्य सेवागुणवत्ता कार्यक्षमता च उपभोक्तृणां शॉपिंग-अनुभवेन उद्यमानाम् परिचालनव्ययेन च प्रत्यक्षतया सम्बद्धा अस्ति यथा यथा व्यवसायस्य मात्रा वर्धते तथा तथा द्रुतवितरणकम्पनीनां निरन्तरं स्वस्य रसदजालस्य अनुकूलनं करणीयम् अस्ति तथा च विपण्यमागधां पूरयितुं वितरणस्य गतिः सटीकता च सुधारयितुम् आवश्यकम् अस्ति।

प्रौद्योगिकी-नवीनीकरणस्य दृष्ट्या एक्स्प्रेस्-वितरण-कम्पनीभिः एक्स्प्रेस्-सङ्कुलानाम् वास्तविक-समय-निरीक्षणं, प्रबन्धनं च प्राप्तुं, सेवानां पारदर्शितायां नियन्त्रण-क्षमतायां च सुधारं कर्तुं, बृहत्-आँकडा, कृत्रिम-बुद्धिः, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां उन्नत-सूचना-प्रौद्योगिकीनां सक्रियरूपेण परिचयः कृतः एतेषां प्रौद्योगिकीनां प्रयोगेन न केवलं उद्यमानाम् परिचालनदक्षतायां सुधारः भवति, अपितु उपभोक्तृभ्यः उत्तमसेवानुभवः अपि प्राप्यते ।

तदतिरिक्तं विपण्यपरिवर्तनस्य अनुकूलतायै द्रुतवितरणकम्पनयः निरन्तरं स्वसेवाक्षेत्राणां विस्तारं कुर्वन्ति, विविधसमाधानं च प्रदास्यन्ति पारम्परिक-एक्सप्रेस्-वितरण-सेवानां अतिरिक्तं ग्राहकानाम् अधिकाधिकजटिल-आवश्यकतानां पूर्तये गोदाम-प्रबन्धनम्, आपूर्ति-शृङ्खला-अनुकूलनम् इत्यादीनां मूल्य-वर्धित-सेवानां अपि समावेशः अस्ति

तस्मिन् एव काले द्रुतवितरण-उद्योगस्य विकासः अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, पर्यावरणसंरक्षणस्य दाबः क्रमेण वर्धमानः अस्ति, एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य पर्यावरणस्य उपरि निश्चितः प्रभावः अभवत् । सततविकासं प्राप्तुं द्रुतवितरणकम्पनीनां पर्यावरणसौहृदसामग्रीणां हरितपैकेजिंगप्रौद्योगिकीनां च अनुसन्धानं, विकासं, अनुप्रयोगं च वर्धयितुं आवश्यकता वर्तते।

अपि च, वर्धमानः श्रमव्ययः, प्रतिभायाः अभावः च द्रुतवितरणकम्पनीनां समस्यासु अन्यतमः अस्ति । एतासां समस्यानां समाधानार्थं कम्पनीभिः कर्मचारीप्रशिक्षणं सुदृढं कर्तुं, कर्मचारिणां गुणवत्तां कार्यदक्षतां च सुधारयितुम्, तत्सह बुद्धिमान् उपकरणानां प्रयोगेण हस्तश्रमस्य उपरि निर्भरतां न्यूनीकर्तुं च आवश्यकता वर्तते

राज्यपरिषद् सूचनाकार्यालयेन विमोचितानाम् प्रासंगिकनीतीनां क्रियाकलापानाञ्च विषये प्रत्यागत्य तेषां कृते द्रुतवितरण-उद्योगस्य अधिकविकासस्य अवसराः सृज्यन्ते। एक्स्प्रेस् डिलिवरी कम्पनीभिः एतान् अवसरान् सक्रियरूपेण गृह्णीयुः, सम्बन्धित-उद्योगैः सह सहकार्यं सुदृढं कुर्वन्तु, स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारं कुर्वन्तु, आर्थिक-सामाजिक-विकासे अधिकं योगदानं च दातव्यम् |.