सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> आन्तरिकपर्यटनस्य पुनर्प्राप्तेः सन्दर्भे नवीनरसदस्य अवसराः : एयर एक्स्प्रेस् इत्यस्मिन् सम्भाव्यपरिवर्तनानि

आन्तरिकपर्यटनपुनर्प्राप्तेः सन्दर्भे नवीनरसदस्य अवसराः : वायुएक्सप्रेस्वितरणस्य सम्भाव्यपरिवर्तनानि


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चदक्षतायाः वेगस्य च कारणेन एयर एक्स्प्रेस् जनानां वर्धमानानाम् उपभोक्तृणां आवश्यकतानां पूर्तये प्रमुखा भूमिकां निर्वहति । १४४ घण्टानां वीजामुक्तनीतेः विस्तारेण अधिकाः अन्तर्राष्ट्रीयपर्यटकाः आकर्षिताः, येन सीमापारं ई-वाणिज्यम् अन्येषु उद्योगेषु च व्यापकं विपण्यं भविष्यति इति निःसंदेहम्। सीमापारं ई-वाणिज्ये आपूर्तिं माङ्गं च संयोजयन् एयर एक्स्प्रेस् एकः महत्त्वपूर्णः सेतुः अभवत् ।

सीमापार-ई-वाणिज्यस्य प्रफुल्लितविकासेन उपभोक्तृभ्यः मालस्य समयसापेक्षतायाः गुणवत्तायाश्च अधिकानि आवश्यकतानि अभवन् । एयर एक्स्प्रेस् अल्पकाले एव गन्तव्यस्थानं प्रति मालम् वितरितुं शक्नोति, येन उपभोक्तृणां शॉपिङ्ग् अनुभवे महती उन्नतिः भवति । तस्मिन् एव काले उद्यमानाम् कृते एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनं इन्वेण्ट्री-व्ययस्य न्यूनीकरणे, पूंजी-कारोबारस्य वर्धने च सहायकं भवितुम् अर्हति ।

परन्तु एयर एक्स्प्रेस् इत्यस्य विकासकाले अपि केचन आव्हानाः सन्ति । यथा, उच्चयानव्ययः केषाञ्चन लघुव्यापाराणां व्यक्तिगतग्राहकानाम् च निषेधं करोति । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, शिखरऋतुषु अथवा विशेषकालेषु, द्रुतगतिना प्रेषणस्य पश्चात्तापः भवितुम् अर्हति, येन सेवायाः गुणवत्ता प्रभाविता भवति ।

एतासां आव्हानानां सामना कर्तुं एयर एक्स्प्रेस् कम्पनयः सेवानां नवीनतां अनुकूलनं च निरन्तरं कुर्वन्ति । एकतः विमानसेवाभिः सह निकटतरसहकारीसम्बन्धं स्थापयित्वा अधिकपरिवहनसंसाधनानाम् कृते प्रयतते;

आन्तरिकपर्यटनस्य निरन्तरवृद्धेः पृष्ठभूमितः पर्यटनस्मारिकानां विक्रयः अपि नूतनः वृद्धिबिन्दुः अभवत् । पर्यटकाः स्वस्य क्रीतस्मृतिचिह्नानि शीघ्रमेव गृहं नीत्वा परिवारमित्रैः सह यात्रायाः आनन्दं साझां कर्तुं आशां कुर्वन्ति । एयर एक्स्प्रेस् एतां माङ्गं पूरयति, पर्यटनस्मारिकाणां विक्रयाय च दृढं समर्थनं ददाति ।

तत्सह यथा यथा जनानां जीवनस्तरः सुदृढः भवति तथा तथा ताजानां खाद्यानां, औषधानां, अन्यविशेषवस्तूनाम् अपि सीमापारमागधा वर्धते । वेग-नवीनता-लक्षणेन वायु-एक्स्प्रेस्-इत्यनेन अपि एतेषु क्षेत्रेषु महती क्षमता दर्शिता अस्ति ।

तदतिरिक्तं पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन वायुएक्स्प्रेस् उद्योगस्य कृते अपि नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति । कार्बन-उत्सर्जनस्य न्यूनीकरणाय एयर-एक्सप्रेस्-कम्पनीभिः पर्यावरण-अनुकूल-प्रौद्योगिकीषु उपकरणेषु च निवेशः वर्धितः यत् स्थायि-विकासः प्रवर्तते

संक्षेपेण, आन्तरिकपर्यटनस्य पुनरुत्थानस्य पृष्ठभूमितः एयरएक्स्प्रेस्-उद्योगः अवसरानां, आव्हानानां च सामनां कुर्वन् अस्ति । सेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयः तिष्ठितुं शक्नुमः, स्थायिविकासं च प्राप्तुं शक्नुमः।