सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> समुद्रे परमाणुमलजलस्य निर्वहनस्य प्रथमा वार्षिकोत्सवः रसदव्यवस्थायाः परिवहनस्य च सह सम्बद्धः अस्ति

समुद्रे परमाणुमलजलस्य निर्वहनस्य प्रथमवार्षिकी रसदव्यवस्थायाः परिवहनस्य च सह सम्बद्धा अस्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् उद्योगे समयसापेक्षतायाः गुणवत्तानिश्चयस्य च अत्यन्तं उच्चाः आवश्यकताः सन्ति । परमाणुमलजलस्य समुद्रे निर्वहणस्य अनन्तरं केचन देशाः प्रदेशाः च जापानदेशात् मालस्य परीक्षणं पर्यवेक्षणं च सुदृढं कृतवन्तः, येन निःसंदेहं एयरएक्स्प्रेस् प्रेषणस्य परिवहनसमयः, व्ययः च वर्धितः

एतस्याः स्थितिः सामना कर्तुं एयरएक्स्प्रेस् कम्पनीभिः स्वस्य परिवहनरणनीतिः समायोजयितुं भवति । एकतः, मालाः सफलतया निरीक्षणं पारयितुं शक्नुवन्ति इति सुनिश्चित्य प्रासंगिकविभागैः सह संचारं सहकार्यं च सुदृढं कुर्वन्तु, अन्यतः परिवहनमार्गाणां अनुकूलनं कुर्वन्तु तथा च कठोरपरिवेक्षणस्य अधीनाः भवितुम् अर्हन्ति क्षेत्राणि परिहरितुं प्रयतन्ते

तदतिरिक्तं जापानदेशस्य उत्पादेषु उपभोक्तृणां विश्वासः अपि महतीं न्यूनीकृतः अस्ति । मूलतः जापानीवस्तूनाम् उपरि अवलम्ब्यमाणा विपण्यमागधा परिवर्तिता, येन एयरएक्स्प्रेस्-शिपमेण्ट्-मात्रायां, दिशि च समायोजनं जातम्

अस्मिन् परिस्थितौ एयरएक्स्प्रेस् उद्योगस्य नूतनविपण्यवातावरणस्य अनुकूलतायै निरन्तरं नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते। यथा, वयं अन्यदेशेभ्यः क्षेत्रेभ्यः च उच्चगुणवत्तायुक्तवस्तूनाम् परिवहनं वर्धयिष्यामः तथा च अस्माकं व्यवसायस्य व्याप्तेः विस्तारं करिष्यामः तथा च वयं सेवायाः गुणवत्तां सुधारयिष्यामः तथा च ग्राहकसन्तुष्टिं निष्ठां च वर्धयिष्यामः;

तस्मिन् एव काले परमाणुमलजलघटनायाः कारणात् सम्पूर्णं रसद-उद्योगं पर्यावरणसंरक्षणं, स्थायिविकासं च अधिकं ध्यानं दातुं प्रेरितवान् एयर एक्स्प्रेस् कम्पनयः कार्बन उत्सर्जनस्य न्यूनीकरणं कथं करणीयम्, पर्यावरणस्य उपरि तस्य प्रभावः न्यूनीकर्तुं शक्यते इति चिन्तयितुं आरब्धाः सन्ति । ऊर्जा-दक्षतायाः उन्नयनार्थं ते अधिक-उन्नत-विमान-इन्धन-प्रौद्योगिकीः सक्रियरूपेण स्वीकुर्वन्ति ।

संक्षेपेण वक्तुं शक्यते यत् समुद्रे परमाणुमलजलस्य निर्वहनस्य प्रथमवर्षस्य न केवलं जापानीजलजन्यपदार्थानाम् परिवहनस्य प्रत्यक्षः प्रभावः अभवत्, अपितु एयरएक्स्प्रेस्-उद्योगाय बहवः आव्हानाः अवसराः च आगताः |. केवलं सक्रियरूपेण प्रतिक्रियां दत्त्वा निरन्तरं अनुकूलनं कृत्वा नवीनतां कृत्वा एव उद्योगस्य अन्तः उद्यमाः परिवर्तनशीलबाजारवातावरणे पदस्थानं प्राप्तुं विकसितुं च शक्नुवन्ति।