समाचारं
समाचारं
Home> उद्योग समाचार> "WOC2024 झांग Xiaoshan अभिनव प्रौद्योगिकी तथा रसद में नए रुझान"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासस्य महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगस्य प्रत्येकं प्रगतिः समाजे गहनः प्रभावः भवति । रसदस्य, परिवहनस्य च अनेकविधेषु विमानयानस्य कार्यक्षमतायाः वेगस्य च कारणेन महत्त्वपूर्णः भागः अभवत् ।
विमानयानस्य कार्यक्षमता न केवलं वेगेन प्रतिबिम्बिता भवति, अपितु तस्य सटीकरसदप्रबन्धने उन्नतनिरीक्षणव्यवस्थायां च प्रतिबिम्बिता भवति । अनेन मालाः सम्यक् अल्पकालेन च गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति । प्रोफेसर झाङ्ग क्षियाओशान् इत्यस्य अभिनवप्रौद्योगिकी विमानयानस्य अग्रे अनुकूलनार्थं नूतनान् विचारान् प्रदातुं शक्नोति।
यथा, उड्डयनसमयानुष्ठानं सुधारयितुम्, मालभारस्य अवरोहणप्रक्रियायाः अनुकूलनार्थं, स्थानान्तरणसमयस्य न्यूनीकरणाय च प्रौद्योगिकीसाधनानाम् उपयोगः कर्तुं शक्यते एतेषां सुधारणानां कृते विमानयानस्य कार्यक्षमतायाः विश्वसनीयतायाश्च महती उन्नतिः भविष्यति तथा च द्रुतरसदस्य विपण्यस्य माङ्गल्यं पूरयिष्यति।
तस्मिन् एव काले ई-वाणिज्यस्य प्रबलविकासेन उपभोक्तृणां रसदवेगस्य आवश्यकता अधिका भवति । एयर एक्स्प्रेस् उपभोक्तृभ्यः अल्पतमसमये मालवितरणं कर्तुं शक्नोति, येन शॉपिङ्ग् अनुभवः सुधरति । यदि प्रोफेसर झाङ्ग जिओशान् इत्यस्य अभिनवप्रौद्योगिकी रसदस्य बृहत् आँकडा विश्लेषणस्य कृते प्रयोक्तुं शक्यते तर्हि बाजारस्य माङ्गल्याः अधिकसटीकरूपेण पूर्वानुमानं कर्तुं, विमानपरिवहनमार्गानां, विमानव्यवस्थानां च पूर्वमेव योजनां कर्तुं, विमानस्य एक्स्प्रेस् मेलस्य सेवागुणवत्तायां अधिकं सुधारं कर्तुं च सम्भवं भविष्यति।
तदतिरिक्तं पर्यावरणसंरक्षणमपि वर्तमानसमाजस्य केन्द्रबिन्दुः अस्ति । यद्यपि विमानयानं द्रुतं कुशलं च भवति तथापि ऊर्जायाः उपभोगस्य, पर्यावरणीय उत्सर्जनस्य च समस्याः अपि अत्र सन्ति । प्रोफेसर झाङ्ग जिओशान् इत्यस्य अभिनवप्रौद्योगिकी ऊर्जासंरक्षणे उत्सर्जननिवृत्तौ च सफलतां प्राप्तुं समर्था भवितुम् अर्हति, तथा च वायुयानस्य विकासं हरिततरं स्थायिरूपेण च प्रवर्धयितुं शक्नोति।
सामान्यतया WOC2024 इत्यस्मिन् प्रोफेसर झाङ्ग जिओशान् इत्यस्य अभिनवप्रौद्योगिक्याः कारणात् रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन एयर एक्सप्रेस् अपि अस्मिन् तरङ्गे विकासं सुधारं च निरन्तरं करिष्यति, येन आर्थिकसामाजिकलाभाः प्राप्यन्ते अधिकं देशस्य प्रगतेः कृते।