सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Behind Honor’s Mobile Investment: संचारस्य रसदस्य च सहकार्यस्य नवीनाः अवसराः

ऑनरस्य मोबाईलनिवेशस्य पृष्ठतः : संचारस्य रसदस्य च सहकार्यस्य नूतनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणव्यापारवातावरणे संचारप्रौद्योगिक्याः उन्नतिः रसद-उद्योगे प्रचण्डं परिवर्तनं कृतवती अस्ति । एयर एक्स्प्रेस् उदाहरणरूपेण गृहीत्वा कुशलं संचारजालं वास्तविकसमये मालवस्तुनिरीक्षणं सूचनासाझेदारी च प्राप्तुं शक्नोति । मालवाहकः, ग्राहकः वा रसदकम्पनी वा भवतु, ते स्मार्टफोन-सङ्गणकादिभिः टर्मिनल्-यन्त्रैः कदापि कुत्रापि मालस्य परिवहनस्य स्थितिं प्राप्तुं शक्नुवन्ति इयं वास्तविकसमयगुणवत्ता न केवलं ग्राहकसन्तुष्टिं सुधरयति, अपितु रसदकम्पनीभ्यः परिवहनमार्गस्य योजनां संसाधनविनियोगं च अधिकसटीकरूपेण कर्तुं समर्थयति।

तदतिरिक्तं संचारक्षेत्रे बृहत्दत्तांशस्य, क्लाउड् कम्प्यूटिङ्ग् इत्यस्य च अनुप्रयोगेन एयरएक्स्प्रेस्-सञ्चालनस्य अनुकूलनार्थं अपि दृढं समर्थनं प्राप्तम् अस्ति विशालदत्तांशस्य विश्लेषणस्य माध्यमेन रसदकम्पनयः विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च गोदामविन्यासस्य अनुकूलनं कर्तुं शक्नुवन्ति, तस्मात् परिचालनव्ययस्य न्यूनीकरणं परिवहनदक्षता च सुधारः भवति

संचारप्रौद्योगिक्याः निरन्तरं उन्नयनेन वायुद्रुतसेवानां बुद्धिः अपि प्रवर्धिता अस्ति । यथा, स्वचालितक्रमणप्रणाल्याः उन्नतसंवेदकानां संचारप्रौद्योगिकीनां च उपरि अवलम्बन्ते येन बृहत् परिमाणेन मालस्य शीघ्रं सटीकं च संचालनं भवति, येन हस्तचलानां त्रुटयः, समयव्ययः च बहुधा न्यूनीकरोति

एयरएक्स्प्रेस् आधारभूतसंरचनानिर्माणस्य दृष्ट्या संचारस्य अपि महत्त्वपूर्णा भूमिका अस्ति । विमानस्थानकप्रेषणव्यवस्थाः, उड्डयनप्रबन्धनमञ्चाः इत्यादयः सर्वे स्थिरस्य कुशलस्य च संचारजालस्य समर्थनात् अविभाज्यम् अस्ति । उत्तमसञ्चारसमर्थनं विमानयानानां समयपालनं सुनिश्चितं कर्तुं शक्नोति, तस्मात् वायुद्रुतप्रवाहस्य समयसापेक्षतायां सुधारः भवति ।

चाइना मोबाईल् इत्यस्मात् निवेशं प्राप्य ऑनर् इत्यस्य घटनां पश्चात् पश्यन्। चाइना मोबाईलस्य सशक्तसञ्चारप्रौद्योगिक्याः संसाधनलाभानां च कारणेन निःसंदेहं ऑनरस्य विकासे नूतनं गतिः प्रविष्टा अस्ति। तत्सह, एतेन भविष्ये संचारस्य रसदस्य च गहनं एकीकरणं अन्वेष्टुं द्वयोः पक्षयोः अधिकसंभावनाः अपि प्राप्यन्ते ।

अधिकस्थूलदृष्ट्या संचार-उद्योगस्य रसद-उद्योगस्य च समन्वितः विकासः सम्पूर्णसामाजिक-अर्थव्यवस्थायाः परिचालनदक्षतायै महत् महत्त्वपूर्णः अस्ति एतत् न केवलं मालस्य परिसञ्चरणं त्वरितुं शक्नोति तथा च व्यावसायिकसञ्चालनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु उपभोक्तृभ्यः अधिकसुलभं कुशलं च सेवां प्रदातुं शक्नोति।

संक्षेपेण वक्तुं शक्यते यत् संचारप्रौद्योगिक्याः उन्नतिः एयरएक्स्प्रेस्-उद्योगाय अपूर्वाः अवसराः, आव्हानानि च आनयत् । भविष्ये विकासे वयं अधिकानि नवीनसमायोजनप्रतिमानं अनुप्रयोगपरिदृश्यानि च द्रष्टुं प्रतीक्षामहे, येन एतयोः क्षेत्रयोः विकासस्य उच्चतरपदे धकेलितं भवति।