समाचारं
समाचारं
Home> Industry News> "एयर एक्सप्रेसस्य तथा निवेशस्य व्यापारमेलास्य च अद्भुतः चौराहः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् उच्चदक्षतायाः वेगस्य च कारणेन वैश्विकव्यापारे प्रमुखा भूमिकां निर्वहति । एकः महत्त्वपूर्णः आर्थिकविनिमयमञ्चः इति नाम्ना चीन-अन्तर्राष्ट्रीय-निवेश-व्यापार-मेला अनेकानां घरेलु-विदेशीय-कम्पनीनां सहभागिताम् आकर्षितवान्, निवेशस्य व्यापारस्य च विकासं प्रवर्धितवान् द्वयोः मध्ये सम्बन्धः न केवलं व्यापारे मालस्य द्रुतपरिवहनस्य माङ्गल्यां प्रतिबिम्बितः भवति, अपितु निवेशवातावरणस्य रसदसेवागुणवत्तायाः कार्यक्षमतायाः च उच्चतरावश्यकतासु अपि प्रतिबिम्बितः भवति
उपभोक्तृदृष्ट्या प्रतिवर्गं एकं उत्पादं अनुदानं दातुं नीतिः उपभोक्तृमागधां किञ्चित्पर्यन्तं उत्तेजितवती अस्ति । एतेन एयरएक्स्प्रेस्-माध्यमेन अधिकानि माल-वाहनानि भवितुम् अर्हन्ति, येन एयर-एक्स्प्रेस्-व्यापारे वृद्धिः भवितुम् अर्हति । तस्मिन् एव काले उपभोक्तृभ्यः मालस्य समयसापेक्षतायाः गुणवत्तायाश्च अधिकानि आवश्यकतानि भविष्यन्ति, तथा च एयर एक्स्प्रेस् कम्पनीभिः विपण्यमागधां पूरयितुं सेवास्तरस्य निरन्तरं सुधारस्य आवश्यकता वर्तते
उद्यमानाम् कृते निवेशः व्यापारमेलाश्च तेभ्यः विपणानाम् विस्ताराय, भागिनान् अन्वेष्टुं, निवेशस्य अवसरान् च प्राप्तुं मञ्चं प्रदास्यन्ति । यथा यथा उद्यमाः स्वव्यापारस्य विस्तारं कुर्वन्ति, अन्तर्राष्ट्रीयकरणप्रक्रियायाः त्वरिततां च कुर्वन्ति तथा तथा एयर एक्स्प्रेस् इत्यस्य उपरि तेषां निर्भरता अपि वर्धते। उद्यमानाम् आवश्यकता वर्तते यत् उत्पादाः समये ग्राहकं प्रति प्राप्तुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धायां सुधारं कर्तुं शक्नुवन्ति इति सुनिश्चित्य कुशलरसदस्य वितरणस्य च आवश्यकता वर्तते। एयर एक्स्प्रेस् कम्पनयः निवेश-व्यापारमेलासु कम्पनीभिः सह सहकार्यं कृत्वा अपि परस्परं लाभं प्राप्तुं विजय-विजय-परिणामान् च प्राप्तुं अनुकूलित-रसद-समाधानं प्रदातुं शक्नुवन्ति
तदतिरिक्तं निवेशः व्यापारमेलाश्च प्रायः उदयमानानाम् उद्योगानां अभिनवप्रौद्योगिकीनां च विषये केन्द्रीभवन्ति । एतेषां उदयमानानाम् उद्योगानां विकासेन, यथा उच्चस्तरीयविनिर्माणं, जैवचिकित्सा, ई-वाणिज्यम् इत्यादीनां, रसदसेवानां कृते अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति एयर एक्स्प्रेस् कम्पनीभिः एतेषां उद्योगानां विशेषापेक्षाणां अनुकूलतायै प्रौद्योगिक्याः निरन्तरं नवीनतां सुधारयितुम् च आवश्यकता वर्तते। यथा, जैवचिकित्सा-उत्पादानाम् कृते, उच्चस्तरीय-इलेक्ट्रॉनिक-उत्पादानाम् कृते, आघात-प्रूफ-आर्द्र-प्रूफ-इत्यादीनां विशेष-संरक्षणस्य आवश्यकता भवति
पर्यावरणसंरक्षणस्य दृष्ट्या एयरएक्स्प्रेस्-उद्योगः अपि आव्हानानां अवसरानां च सामनां करोति । यथा यथा जलवायुपरिवर्तनस्य विषये वैश्विकं ध्यानं वर्धते तथा तथा कार्बन उत्सर्जनस्य न्यूनीकरणं सर्वेषां वर्गानां कृते महत्त्वपूर्णं कार्यं जातम् । वायु-एक्सप्रेस्-कम्पनीभिः ऊर्जा-उपभोगं ग्रीनहाउस-वायु-उत्सर्जनं च न्यूनीकर्तुं अधिकपर्यावरण-अनुकूल-परिवहन-पद्धतीनां प्रौद्योगिकीनां च अन्वेषणस्य आवश्यकता वर्तते । निवेशः व्यापारमेला च एयरएक्सप्रेस् कम्पनीभ्यः पर्यावरणसंरक्षणप्रौद्योगिकी आपूर्तिकर्ताभिः सह सहकार्यं कर्तुं उद्योगस्य स्थायिविकासं च प्रवर्धयितुं अवसरान् प्रदातुं शक्नुवन्ति।
सारांशतः, एयरएक्स्प्रेस् उद्योगस्य तथा राज्यपरिषदः सूचनाकार्यालयस्य नीतयः क्रियाकलापाः च २४ तमे चीन-अन्तर्राष्ट्रीय-निवेश-व्यापार-मेला-सम्बद्धे निकटः सम्बन्धः अस्ति एषः सहसम्बन्धः न केवलं उद्योगस्य विकासं प्रभावितं करोति, अपितु उद्योगाय नूतनान् अवसरान्, आव्हानानि च आनयति । एयर एक्स्प्रेस् कम्पनयः सक्रियरूपेण प्रतिक्रियां दद्युः तथा च निरन्तरं नवीनतां कुर्वन्तु तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै सेवानां अनुकूलनं कुर्वन्तु।