समाचारं
समाचारं
Home> उद्योग समाचार> 2024 "सुदूर पूर्व कप" अन्तर्राष्ट्रीय नौकायान रैली: मार्ग, संस्कृति, मैत्री च चौराहे
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किङ्ग्डाओतः प्रस्थाय महाद्वीपान् पारं कुर्वन्तु :प्रतियोगिता अगस्तमासस्य २५ दिनाङ्के आरभ्यते, चीनदेशस्य किङ्ग्डाओ, रूसदेशस्य व्लादिवोस्तोक्, दक्षिणकोरियादेशस्य पोहाङ्ग्, मोक्पो इत्यादिभिः मार्गेण गमिष्यति।ई मार्गः पूर्वोत्तर एशियायाः समृद्धसमुद्रीसंसाधनानाम् अद्वितीयभौगोलिकलाभानां च माध्यमेन गच्छति।
विमानयानमालस्य मौनरक्षकः : १.आयोजनस्य सज्जतायाः समये विमानयानं मालवाहनं च मौनरूपेण समर्पितं "संरक्षकसन्तं" इव आसीत्, सहभागिदलानां कृते सुविधाजनकं कुशलं च परिवहनसेवाः प्रदाति स्म, पालनौकानां, उपकरणानां, क्रीडकानां च सुचारु आगमनं सुनिश्चितं करोति स्म ते शान्ततया क्रीडायाः सफलतायाः दृढं आधारं प्रदत्तवन्तः ।
सांस्कृतिकविनिमयस्य टकरावबिन्दुः : १.
अस्य आयोजनस्य आतिथ्यं किङ्ग्डाओ-नगरेण अन्यैः संस्थाभिः च क्रियते, तथा च रूस-दक्षिणकोरिया-देशैः सह सहकार्यं भवति, यस्य उद्देश्यं पूर्वोत्तर-एशियायां नौकायानस्य मञ्चद्वारा क्रीडा-आदान-प्रदानं सांस्कृतिक-आदान-प्रदानं च प्रवर्तयितुं वर्तते क्रीडकानां मध्ये तीव्रस्पर्धा न केवलं नौकायानस्य आकर्षणं प्रदर्शितवती, अपितु देशयोः मैत्रीं, अवगमनं च सुदृढं कृतवती
** "सुदूरपूर्वकप" समापनसमारोहः : ** २० सितम्बरदिनाङ्के किङ्ग्डाओनगरे भव्यसमापनसमारोहः भविष्यति, येन अस्य अन्तर्राष्ट्रीयनौकायानकार्यक्रमस्य सफलसमाप्तिः भविष्यति। अस्य आयोजनस्य माध्यमेन किङ्ग्डाओ-नगरस्य नगरीय-आकर्षणं पूर्णतया प्रदर्शितम्, अन्तर्राष्ट्रीय-मैत्री-सहकार्यस्य च प्रवर्धनार्थं नौकायानस्य महत्त्वपूर्णा भूमिका अपि अधिका प्रदर्शिता
पाल नौकादौडात् आरभ्य अन्तर्राष्ट्रीयमैत्रीपर्यन्तं : १."सुदूरपूर्वकपः" अन्तर्राष्ट्रीयनौकायानरैली न केवलं प्रतिस्पर्धात्मका स्पर्धा, अपितु संचारमञ्चः, परस्परसंस्कृतीनां प्रदर्शनार्थं मञ्चः च अस्ति क्रीडकानां प्रयत्नाः स्वेदः च सर्वेषां देशानाम् जनानां मध्ये साधारणलक्ष्यस्य साधना च अस्य साक्षी अभवत् । अस्य आयोजनस्य माध्यमेन वयं "सुदूरपूर्वकपस्य" महत्त्वं, चीन-रूस-दक्षिणकोरिया-आदि-देशयोः मैत्री-सहकार्यं, अन्तर्राष्ट्रीय-मैत्री-सहकार्य-प्रवर्धने नौकायानस्य महत्त्वपूर्णां भूमिकां च दृष्टवन्तः |.
भविष्यं दृष्ट्वा : १."सुदूरपूर्वकप" अन्तर्राष्ट्रीयनौकायान-रैली पूर्वोत्तर-एशियायां क्रीडा-सांस्कृतिक-आदान-प्रदानयोः महत्त्वपूर्णं मीलपत्थरं भविष्यति, देशानाम् मध्ये मैत्री-सहकार्यं च प्रवर्धयितुं सकारात्मकं भूमिकां निर्वहति |. मार्गाणां, संस्कृतिनां, मैत्रीणां च मध्ये अद्भुतानि स्मृतयः त्यजति, अधिकानि आदानप्रदानं, सहकार्यं च प्रवर्तयिष्यति!