समाचारं
समाचारं
home> उद्योगसमाचारः> नगरीयनिवेशबन्धेषु निवेशं कुर्वन् गाओमहोदयस्य भुक्तिकठिनताः अभवन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनाप्रतिबद्धतायाः भुगतानस्य समयसीमा आगता, परन्तु तरलतायाः समस्यायाः कारणात् गाओमहोदयः विपत्तौ स्थापितः। यद्यपि अधिकारी उक्तवान् यत् अनुपातेन भुक्तिः भविष्यति तथापि हानिराशिः समाधानं च अद्यापि विवादास्पदम् अस्ति।
नगरीयनिवेशबन्धनपरियोजनानि निवेशक्षेत्रे सामान्यघटना अस्ति, तेषु प्रायः स्थानीयमूलसंरचनानिर्माणं वा जनकल्याणपरियोजनानि वा सम्मिलिताः सन्ति । विशेषतः केचन स्थानीयसरकाराः प्रतिज्ञां कृतवन्तः बन्धकैः बहवः निवेशकाः आकृष्टाः अभवन् । परन्तु नगरीयनिवेशबन्धनपरियोजनानां जोखिमानां विषये अपि सावधानीपूर्वकं विचारः करणीयः ।
नगरीयनिवेशबन्धकाः किमर्थं जोखिमपूर्णाः सन्ति ?
नगरीयनिवेशबन्धकपरियोजनानि मूलतः लाभनिवेशाः सन्ति, ये औद्योगिकबन्धनात् भिन्नाः प्रकृतयः सन्ति । औद्योगिकबन्धनेषु प्रायः वित्तपोषणसमस्यायाः अथवा तकनीकीदोषस्य कारणेन पर्याप्तं चूकं भवति, यत् निवेशकान् अधिकं जोखिमे स्थापयति ।
नगरीयनिवेशबन्धनपरियोजनानां जोखिमाः मुख्यतया द्वयोः पक्षयोः प्रतिबिम्बिताः भवन्ति- तकनीकी-अवरोधः, ठोस-अवरोधः च ।
सर्वप्रथमं, तकनीकी डिफॉल्ट् उत्पादस्य अवधिः समाप्तः भवति तदा स्थानीयसर्वकारस्य मञ्चस्य मोचनार्थं समये धनसङ्ग्रहं कर्तुं असफलतां निर्दिशति, यस्य परिणामेण अतिरिक्तं वा विलम्बितं वा भुगतानं भवति यद्यपि अधिकारी निश्चितकालान्तरे भुक्तिं पूर्णं कर्तुं प्रतिज्ञायते तथापि वास्तविकस्थितिः भिन्ना भवितुम् अर्हति । अतः तान्त्रिक-अवरोधस्य सम्भावना लघुतरं भवति, परन्तु अद्यापि जोखिमः अस्ति ।
द्वितीयं, पर्याप्तं डिफॉल्ट् इत्यस्य अर्थः अस्ति यत् सर्वकारीयमञ्चे ऋणदायित्वनिर्वहणे अपर्याप्तनिधिः भवति, तथा च वित्तीयदबावस्य कारणेन डिफॉल्ट् अपि भवितुम् अर्हति, यस्य परिणामेण निवेशकानां कृते हानिः भवति
नगरीयनिवेशबन्धनेषु निवेशं कुर्वन् भवद्भिः सावधानीपूर्वकं चयनं कर्तव्यम्
गाओमहोदयस्य अनुभवः निवेशकान् स्मारयति यत् निवेशपरियोजनानां चयनं कुर्वन्तः प्रासंगिकजोखिमान् अवगन्तुं अर्हन्ति, विशेषतः यदा विदेशेषु एक्स्प्रेस्-वितरणसेवाः, द्वारे द्वारे च सेवाः इत्यादीनां सीमापारव्यापाराणां विषयः आगच्छति, तेषां सावधानीपूर्वकं कार्यं कर्तुं आवश्यकता वर्तते।
इन्वेस्टिमेन्टि ।