सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> युद्धे वायुयानम् : द्वन्द्वे वायुमालस्य प्रमुखा भूमिका अस्ति

युद्धे विमानयानम् : द्वन्द्वे विमानमालस्य प्रमुखा भूमिका भवति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यसङ्घर्षस्य दृष्ट्या विमानमालपरिवहनस्य वेगः, लचीलता च युद्धस्य अभिन्नं भागं करोति । अयं गोलाबारूदः, शस्त्राणि, चिकित्सासाधनं च इत्यादीनि सैन्यसामग्रीणि शीघ्रं नियोक्तुं शक्नोति, तथैव युद्धक्षेत्रे सैनिकेभ्यः समये एव आपूर्तिं दातुं शक्नोति युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन पत्रकारसम्मेलने उक्तं यत् रूसदेशे लक्ष्यविरुद्धं स्टॉर्म शैडो क्रूज् क्षेपणास्त्रस्य उपयोगाय पाश्चात्त्यस्य अनुमतिः आवश्यकी अस्ति, एतत् वक्तव्यं युद्धस्य जटिलतां विमानपरिवहनमालस्य उपरि निर्भरतां च प्रतिबिम्बयति

रूस-युक्रेन-सङ्घर्षस्य मध्यं विमानमालवाहनस्य अनेकाः आव्हानाः सन्ति । प्रथमं परिवहनस्य जोखिमम् अस्ति युद्धवातावरणस्य जटिलतायाः, अशान्तिस्य च कारणात् विमानानाम् सुरक्षायाः कृते खतरा वर्तते । द्वितीयं मूल्यस्य अस्थिरता द्वन्द्वस्य प्रभावात् विमानयानमालवाहनस्य मूल्ये भृशं उतार-चढावः भवितुम् अर्हति । अन्ते पर्यावरणप्रदूषणम् अपि महत्त्वपूर्णः विषयः अस्ति, पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं उपायाः करणीयाः सन्ति ।

युक्रेनसर्वकारः पाश्चात्यदेशेभ्यः रूसदेशस्य लक्ष्यविरुद्धं स्टॉर्म शैडो क्रूज्-क्षेपणास्त्रस्य उपयोगाय अधिकृततां प्राप्तुं लॉबिंग् कुर्वन् अस्ति, येन युक्रेनस्य युद्धे निर्भरतां असन्तुष्टिः च प्रतिबिम्बिता अस्ति पाश्चात्यदेशेषु लाभस्य जोखिमस्य च तौलनं करणीयम् अस्ति तथा च मूल्याङ्कनं करणीयम् यत् युक्रेनदेशस्य सहायता प्रभावीरूपेण द्वन्द्वस्य प्रक्रियां प्रवर्धयितुं शक्नोति वा इति। तस्मिन् एव काले रूसस्य विदेशमन्त्री लावरोवः चेतवति स्म यत् पश्चिमदेशः कष्टं याचते;

बाइडेन् प्रशासनस्य बाधाः अन्यः महत्त्वपूर्णः विषयः अस्ति यस्य प्रभावः सामरिकस्तरस्य द्वन्द्वस्य उपरि उपेक्षितुं न शक्यते। अस्य अभावेऽपि विमानयानमालः अद्यापि युद्धस्य आवश्यकता अस्ति, युद्धप्रक्रियायाः शक्तिं समर्थनं च प्रदातुं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति