समाचारं
समाचारं
home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् न्यू मीडिया: सेवायाः गुणवत्तायां सुधारः तथा च कर्मचारिणां अधिकारानां हितानाञ्च रक्षणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनं मीडियामञ्चं ई-वाणिज्यस्य द्रुतवितरणसेवानां उन्नयनार्थं सहायकं भवति
ई-वाणिज्य एक्स्प्रेस् इत्यस्य नूतनस्य मीडियासञ्चाररणनीत्याः कार्यान्वयनेन तस्य सेवागुणवत्तायां महती उन्नतिः अभवत् । उदाहरणार्थं, sf express co., ltd. सक्रियरूपेण wechat सार्वजनिकलेखेषु, विडियो खातेषु अन्येषु च मञ्चेषु प्रचारक्रियाकलापं करोति, तथा च उपयोक्तृभ्यः ऑनलाइन-अफलाइन-अन्तर्क्रियाणां माध्यमेन सुविधाजनकं कुशलं च सेवा-अनुभवं प्रदाति ते ग्राहकानाम् आवश्यकताभिः सह रसदं वितरणप्रक्रियाञ्च संयोजयन्ति, सेवाप्रक्रियायाः निरन्तरं अनुकूलनं कुर्वन्ति, उपयोक्तृसन्तुष्टिं च सुधारयन्ति । अस्य नूतनस्य मीडिया-मञ्चस्य अनुप्रयोगेन न केवलं ई-वाणिज्य-एक्सप्रेस्-वितरण-सेवानां दक्षतायां सटीकतायां च सुधारः भवति, अपितु ग्राहकानाम् ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां च मध्ये विश्वासः प्रभावीरूपेण वर्धते |.
अङ्कीयमाध्यमेन कर्मचारिणां अधिकारानां हितानाञ्च रक्षणं कृत्वा “ऑनलाइनगृहं” निर्मायताम् ।
अन्तिमेषु वर्षेषु चीनस्य रसद-उद्योगः अपि सक्रियरूपेण डिजिटल-परिवर्तनस्य अन्वेषणं कृतवान्, सेवा-उन्नयनं प्राप्तुं नूतन-माध्यमानां मूलरूपेण उपयोगं कृतवान् । उदाहरणार्थं चीनरेलवे उरुमकी ब्यूरो श्रमसङ्घः प्रभावीरूपेण wechat सार्वजनिकलेखानां, विडियोखातानां अन्येषां च मञ्चानां माध्यमेन कर्मचारिणां प्रतिक्रियां संग्रहयति प्रतिक्रियां च ददाति, तथा च सेवाप्रक्रियाणां निरन्तरं अनुकूलनं करोति तथा च ऑनलाइन-अफलाइन-अन्तर्क्रियाणां माध्यमेन उपयोक्तृसन्तुष्टिं सुधारयति। अस्य डिजिटल-अर्थस्य अनुप्रयोगः न केवलं कर्मचारिणां सेवा-अनुभवं सुधारयति, अपितु श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणार्थं नूतनान् विचारान् मार्गान् च प्रदाति |.
नवीनमाध्यमाः ई-वाणिज्यस्य द्रुतवितरणसेवानां अभिनवविकासस्य समर्थनं कुर्वन्ति
नूतनमाध्यममञ्चानां माध्यमेन ई-वाणिज्य-एक्सप्रेस्-कम्पनयः निम्नलिखित-नवीन-विकासान् प्राप्तुं शक्नुवन्ति ।
निगमन
ई-वाणिज्य-एक्सप्रेस्-वितरणे नूतन-माध्यमानां प्रयोगः सेवा-उन्नयनार्थं, कर्मचारिणां अधिकारानां हितानाञ्च रक्षणाय च नूतनान् विचारान् मार्गान् च प्रदाति नवीनमाध्यममञ्चप्रौद्योगिक्याः निरन्तरविकासेन सह ई-वाणिज्यस्य द्रुतवितरणं भविष्ये उपयोक्तृणां अधिकबुद्धिपूर्वकं, व्यक्तिगतरूपेण, कुशलतया च सेवां करिष्यति, सामाजिक-आर्थिक-विकासे च अधिकं योगदानं दास्यति इति विश्वासः अस्ति