समाचारं
समाचारं
home> उद्योगसमाचारः> इस्पातबाजारे नवीनाः प्रवृत्तयः : नीतिप्रवर्धनं उद्योगपरिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रारम्भे सर्वकारीयनीतीनां उद्देश्यं उत्पादनक्षमतां न्यूनीकृत्य अधिककुशलप्रक्रियासु, यथा विद्युत्भट्टीइस्पातं प्रति स्विच् कृत्वा अतिक्षमतां सम्बोधयितुं आसीत् तथापि वास्तविकता तावत् सरलं नास्ति । यथा यथा तीव्रवृद्धेः अनन्तरं अचलसम्पत्विपण्यं मन्दं भवति तथा तथा माङ्गल्याः उतार-चढावः अधिकः स्पष्टः भवति, यस्य परिणामेण नीतिकार्यन्वयनप्रभावाः अपेक्षायाः अनुरूपाः न भवन्ति उत्पादनक्षमतायां न्यूनता, विद्युत्भट्टीइस्पातस्य वृद्धिः इत्यादीनां केषाञ्चन सकारात्मकपरिणामानां अभावेऽपि नीतेः प्रभावीरूपेण कार्यान्वयनस्य आव्हानाः अद्यापि सन्ति
सर्वकारस्य ध्यानेन इस्पात-उद्योगस्य विकासाय अपि नूतनाः अवसराः आगताः सन्ति । उत्पादनक्षमतायां न्यूनतायाः प्रत्यक्षः प्रभावः इस्पातस्य उत्पादनस्य न्यूनीकरणं भवति तथा च माङ्गल्याः उतार-चढावः भवति निर्माण-उद्योगेन (इस्पातस्य मुख्यः उपयोगक्षेत्रः) इस्पातस्य माङ्गं न्यूनीकृतम्, येन सम्भाव्य-जोखिमाः आगताः परन्तु एतेन इस्पात-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धितम्, अधिककुशल-पर्यावरण-अनुकूल-प्रौद्योगिकीनां प्रक्रियाणां च विकासः प्रवर्धितः, विपण्यां नूतन-जीवनशक्तिः च प्रविष्टा
भविष्यस्य नीतयः परिष्कृत्य अधिकसटीकरूपेण कार्यान्वितुं आवश्यकाः सन्ति, येन इस्पात-उद्योगः वास्तविक-संरचनात्मक-अनुकूलनं प्राप्तुं प्रेरयिष्यति । प्रथमं, नीतिकार्यन्वयनस्य मानकीकरणं सुनिश्चित्य सर्वकारेण पारदर्शिता वर्धयितुं तृतीयपक्षमूल्यांकनं अनुपालनसत्यापनं च सुदृढं कर्तव्यम्। द्वितीयं, नीतिकार्यन्वयनप्रक्रिया अधिका पारदर्शी प्रभावी च कर्तुं सर्वकारेण कठोरतरमार्गदर्शिकाः निर्धारयितुं आवश्यकता वर्तते।
अन्ततः, स्थायि-इस्पात-उद्योग-विकासे सर्वकारस्य ध्यानं नूतनानां नीतीनां कार्यान्वयनेन प्रतिबिम्बितम् अस्ति, यया इस्पात-उद्योगस्य पुनर्गठनस्य दक्षतायां प्रभावशीलतायां च सुधारः अपेक्षितः अस्ति तदतिरिक्तं नूतननीतिः दीर्घकालीनस्थायिनिर्माणे अपि केन्द्रीभूता भविष्यति तथा च पर्यावरणीयकारकाणां प्रभावं विचारयिष्यति, इस्पात-उद्योगस्य विकासे नूतनं गतिं प्रविशति।