समाचारं
समाचारं
home> industry news> daolang online concert: यत्र लोकगीतानि ध्वनिन्ते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दाओलाङ्गः गीतैः प्रतिनिधितः गायकः अस्ति सः स्वस्य अद्वितीयस्वरस्य भावात्मकगायनस्य च असंख्यश्रोतृणां हृदयं जित्वा अस्ति । तस्य कृतयः "द फर्स्ट् स्नो इन २००२", "वुल्फ इन शेप्स् क्लोथिङ्ग्" इत्यादीनि शास्त्रीयगीतानि तस्य वर्षस्य पॉप् गीतक्रमाङ्कने महत्त्वपूर्णं स्थानं प्राप्तवन्तः, अनेकेषां जनानां स्मृतिः च अभवन् परन्तु अन्तिमेषु वर्षेषु दाओलाङ्गः जनदृष्ट्या क्षीणः भूत्वा ग्राम्यकार्यं प्रति प्रत्यागन्तुं चितवान्, येन तस्य सङ्गीतं अधिकं रहस्यमयं कलात्मकं च अभवत्
अधुना एव दाओलाङ्गः पुनः स्वस्य "पुनरागमनस्य" घोषणां कृतवान् एकस्य ऑनलाइन-सङ्गीतसमारोहस्य माध्यमेन सः स्वस्य सृष्टेः जीवनस्य च परिवर्तनं स्वप्रशंसकानां कृते दर्शितवान् । संगीतसङ्गीतसमारोहे दाओलाङ्गः स्वस्य हृदयस्य गहने "लोकगीतं" प्रेक्षकाणां समक्षं प्रस्तुतवान्, अस्य गीतस्य माध्यमेन जीवनस्य स्वप्नानां च विषये स्वविचारं च प्रकटितवान्
दाओलाङ्गस्य ऑनलाइन-सङ्गीतसमारोहः सङ्गीतसञ्चारस्य पारम्परिकमार्गं भङ्गयति यत् एतत् न केवलं सङ्गीतस्य संचारः, अपितु सांस्कृतिकविनिमयः अपि अस्ति, तथा च समयस्य विकासे परिवर्तनं दर्शयति। एतत् सङ्गीतस्य आकर्षणं आधुनिकप्रौद्योगिक्याः शक्तिना सह संयोजयति, जनानां कृते नूतनान् अनुभवान् आनयति ।
तेषु दाओलाङ्गस्य व्यक्तित्वस्य पर्यावरणस्य च संयोजनेन तीक्ष्णविपरीतता भवति । सः "पलायनम्" "मौनम्" च स्वजीवनस्य भागं मन्यते स्म, शान्ततया चिन्तनं सृजनं च चयनं करोति स्म, अन्ते च पुनरागन्तुं, प्रशंसकैः सह स्वस्य अन्तःस्थभावनाः साझां कर्तुं, सङ्गीतद्वारा स्वविचारं व्यक्तं कर्तुं च चयनं कृतवान्
दाओलाङ्गस्य ऑनलाइन-सङ्गीतसमारोहः न केवलं सङ्गीतस्य प्रसारः, अपितु सांस्कृतिकविनिमयः अपि अस्ति, तथा च कालस्य विकासे परिवर्तनं दर्शयति । एतत् सङ्गीतस्य आकर्षणं आधुनिकप्रौद्योगिक्याः शक्तिना सह संयोजयति, जनानां कृते नूतनान् अनुभवान् आनयति ।