समाचारं
समाचारं
home> उद्योगसमाचारः> दुर्लभपृथिवीयात्रा : चीनीय उद्यमाः वियतनामखननसहकार्यस्य अन्वेषणं कुर्वन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दुर्लभपृथिवीसम्पदां दृष्ट्या वियतनामदेशे दुर्लभपृथिवीसम्पदां प्रचुराणि सन्ति, महत्त्वपूर्णखननदेशत्वेन च तस्य भौगोलिकस्थानं चीनदेशेन सह प्राकृतिकसहकार्यबिन्दुः अस्ति वियतनामभूवैज्ञानिकसर्वक्षणेन अपि अस्मिन् प्रक्रियायां सक्रियरूपेण भागः गृहीतः, दुर्लभपृथिवीसंसाधनानाम् अन्वेषणाय विकासाय च सटीकं तकनीकीसमर्थनं प्रदत्तम् एतादृशः सहकार्यः न केवलं संसाधन-अधिग्रहणस्य दृष्ट्या उभयपक्षेभ्यः लाभं प्राप्स्यति, अपितु वैश्विक-दुर्लभ-पृथिवी-उद्योग-शृङ्खलायाः स्थायि-विकासाय महत्त्वपूर्ण-सहायतां अपि प्रदास्यति |.
अस्मिन् निरीक्षणकाले चीनदुर्लभपृथिवीसमूहस्य दलेन न केवलं वियतनामकोयलासमूहेन खनननिगमेन च गहनविनिमयः कृतः, अपितु संसाधनानाम् अन्वेषणविकासादिमहत्त्वपूर्णविषयेषु चर्चां कर्तुं वियतनामभूवैज्ञानिकसर्वक्षणस्य भ्रमणमपि कृतम् एते विवरणाः अन्तर्राष्ट्रीयसहकारे चीनीयकम्पनीनां विस्तरेण ध्यानं दीर्घकालीनरणनीतिकनियोजनं च दर्शयन्ति, यत् वैश्विकदुर्लभपृथिवीउद्योगशृङ्खलायाः विकासाय महत्त्वपूर्णा दिशा अस्ति।
एकः कुशलः, सुरक्षितः, लचीलः च परिवहनविधिः इति नाम्ना अन्तर्राष्ट्रीयव्यापारे वायुमालवाहनस्य महती भूमिका वर्धमाना अस्ति । अस्य गतिः लचीलता च सीमापार-रसदस्य प्रमुखं साधनं करोति, विशेषतः विविधप्रकारस्य मालस्य परिवहनार्थं उपयुक्तं भवति, यथा इलेक्ट्रॉनिक-उत्पादाः, सटीक-उपकरणाः, बहुमूल्यवस्तूनि इत्यादीनि
विभिन्नमालप्रकारानाम् परिवहनस्य आवश्यकतानां च अनुसारं विमानयानमालवाहनं निम्नलिखितवर्गेषु विभक्तुं शक्यते ।
अन्तिमेषु वर्षेषु आर्थिकविकासेन प्रौद्योगिकी उन्नत्या च विमानपरिवहनमालवाहनस्य अनुप्रयोगव्याप्तिः कार्यक्षमता च निरन्तरं सुधारिता अस्ति, येन वैश्विकव्यापाराय अधिकसुलभसेवाः प्राप्यन्ते एतेन न केवलं अन्तर्राष्ट्रीयरसदस्य तीव्रविकासः प्रवर्धितः भवति, अपितु सम्बन्धित-उद्योगानाम् विकासः अपि चालितः भवति, यथा विमानसेवाः, परिवहन-एजेन्सीः, रसद-गोदाम-कम्पनयः इत्यादीनां, वैश्विक-आर्थिक-वृद्ध्यर्थं महत्त्वपूर्णं चालक-शक्तिं प्रदाति
भविष्ये यथा चीन-वियतनाम-देशयोः दुर्लभपृथिवीसम्पदां क्षेत्रे अन्येषु च क्षेत्रेषु सहकार्यं सुदृढं भवति तथा विमानयानस्य मालवाहनस्य च महत्त्वपूर्णा भूमिका निरन्तरं निर्वहति |. नवीनाः प्रौद्योगिकयः अभिनवसमाधानाः च तस्य दक्षतायां सुरक्षायां च अधिकं सुधारं करिष्यन्ति, येन वैश्विकव्यापारे अधिकसुविधाः स्थिराः च सेवाः आनयन्ति। तस्मिन् एव काले संसाधनविनियोगस्य अनुकूलनेन प्रौद्योगिकी उन्नयनेन च विमानपरिवहनं मालवाहनं च दुर्लभपृथिवीसंसाधनउद्योगशृङ्खलायाः कृते अधिकं मूल्यं सृजति तथा च वैश्विकदुर्लभपृथिवीसंसाधनानाम् स्थायिविकासं प्रवर्धयिष्यति।