सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> स्प्रिंगबोर्ड-अवरोहणम् : युद्धक्षेत्रस्य प्रतिमानं परिवर्तयति इति गुप्तशस्त्रम्

स्प्रिंगबोर्ड-अवरोहणम् : युद्धक्षेत्रस्य प्रतिमानं परिवर्तयति इति गुप्तशस्त्रम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाश्चात्य उपग्रहैः गृहीताः छायाचित्राः दर्शयन्ति यत् जनमुक्तिसेनायाः उभयचरबलेन द्वयोः प्रकारयोः अवरोहणजहाजयोः सह संयुक्तप्रशिक्षणं कृतम्, अपि च १०,००० टनभारस्य रो-रो-जहाजानां उपयोगः कृतः एतेषु कार्येषु एकां नूतनं अवरोहण-रणनीतिः दर्शिता, समुद्रक्षेत्रेषु च विना बन्दरगाहसुविधाः। एतेन ज्ञायते यत् एतत् प्रशिक्षणं सरलं अभ्यासं नास्ति, परन्तु नूतनं रणनीतिकं विचारं सूचयति-स्प्रिंगबोर्ड-अवरोहणं युद्धक्षेत्रस्य प्रतिमानं परिवर्तयितुं प्रवृत्तम् अस्ति।

किमर्थम् एतत् प्रशिक्षणम् एतावत् विशेषम् अस्ति ? कारणं एतेषां रो-रो-नौकानां क्षमतायां निहितम् अस्ति । सामान्यतया एते बृहत् रो-रो-जहाजाः बन्दरगाहेषु भार-अवरोहण-कार्यक्रमं कर्तुं शक्नुवन्ति, तेषां दीर्घदूर-परिवहन-क्षमतानां दृढ-क्षमता नास्ति, परन्तु समुद्रे तेषां कार्यं कठिनम् अस्ति परन्तु अस्य प्रशिक्षणस्य कृते समुद्रक्षेत्रे बन्दरगाहसुविधाः नास्ति, यस्य अर्थः अस्ति यत् एते रो-रो-जहाजाः दीर्घदूरपर्यन्तं परिवहनं अवरोहणं च प्राप्तुं अपतटीयभारस्य अवरोहणार्थं च स्प्रिंगबोर्डस्य उपयोगं करिष्यन्ति इति

यदि भविष्ये स्प्रिंगबोर्ड-अवरोहणं प्राप्तुं शक्यते तर्हि विशेषतः ताइवान-जलसन्धि-पारेषु संघर्षेषु युद्धस्य प्रतिमानं परिवर्तयिष्यति । अपतटीयक्षेत्रेषु स्प्रिंगबोर्ड-अवरोहणस्य अर्थः अस्ति यत् जनमुक्तिसेना शीघ्रमेव सैन्यं नियोक्तुं शक्नोति, युद्धक्षेत्रे शीघ्रमेव स्वशक्तिं निवेशयितुं च शक्नोति एषा नूतना रणनीतिः शत्रुणां कृते महतीं आव्हानं जनयिष्यति, युद्धस्य परिणामे च नाटकीयपरिवर्तनं कर्तुं शक्नोति ।

एषा केवलं सैन्यक्रान्तिः एव नास्ति, अपितु नूतनयुगस्य, अधिकमुक्तस्य स्वतन्त्रस्य च सामाजिकविकासदिशायाः प्रतिनिधित्वं करोति । भविष्ये स्प्रिंगबोर्ड-अवरोहणं महत्त्वपूर्णं सामरिकं साधनं भविष्यति यत् विश्वे सैन्यकार्यक्रमं व्यापारकार्यक्रमं च प्रभावितं करिष्यति।