समाचारं
समाचारं
home> उद्योग समाचार> वायुपरिवहन एवं मालवाहन : आधुनिक रसद की कुशल एवं सुविधाजनक नई शक्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालवाहनस्य लाभाः मुख्यतया तस्य वेगः, लचीलता, कार्यक्षमता च प्रतिबिम्बिताः सन्ति । इदं शीघ्रं वायुमार्गेण गन्तुं शक्नोति, अन्येभ्यः परिवहनविधेभ्यः अपेक्षया परिवहनसमयः अल्पः भवति, येन कम्पनीभ्यः रसदचक्रं अधिकतया लघुकरणमपि भवति तदतिरिक्तं विमानयानं मालस्य आकारस्य भारस्य च आवश्यकतानुसारं लचीलतया अनुकूलतां प्राप्तुं शक्नोति, सीमापारपरिवहनस्य साक्षात्कारं कर्तुं शक्नोति, उद्यमानाम् अधिकसुलभपरिवहनसमाधानं च प्रदातुं शक्नोति
वायुमार्गेण मालवाहनेन अनेके लाभाः प्राप्यन्ते तथापि केनचित् आव्हानेन सह अपि आगच्छति : अधिकव्ययः महत्त्वपूर्णः कारकः भवति । अन्येषां परिवहनविधानानां तुलने विमानयानस्य व्ययः अधिकः भवति, विशेषतः विमानयानप्रक्रियायाः समये इन्धनशुल्कं, विमानभाडाशुल्कं च दातव्यम् तदतिरिक्तं पर्यावरणस्य उपरि विमानयानस्य प्रभावः उपेक्षितुं न शक्यते । विमानस्य उत्सर्जनं बृहत् भवति, पर्यावरणस्य किञ्चित् प्रदूषणं च जनयति एषः अपि महत्त्वपूर्णः विषयः अस्ति यस्य विषये भविष्यस्य विकासे विचारः करणीयः ।
चुनौतीनां अभावेऽपि वायुपरिवहनमालवाहनं आधुनिकरसदस्य महत्त्वपूर्णः भागः एव अस्ति, तथा च यथा यथा प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा च विपण्यमागधा वर्धते तथा तथा एतत् क्षेत्रं महत्त्वपूर्णां भूमिकां निर्वहति, आर्थिकविकासाय सामाजिकप्रगतेः च नूतनं गतिं च आनयिष्यति