समाचारं
समाचारं
गृह> उद्योगसमाचारः> “द्वारतः द्वारे” सेवा: सीमापारं, आधुनिकजीवनशैल्याः तालान् उद्घाटयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विदेशेषु द्वारे द्वारे द्रुतवितरणस्य" उद्भवः नूतनं शॉपिङ्ग् अध्यायं उद्घाटयितुं इव अस्ति, एतत् सीमापारं शॉपिङ्ग् इत्यस्य बाधां भङ्गयति, जनानां कृते अधिकसुलभं द्रुततरं च मार्गं प्रदाति। "औषधमद्यस्य अनुमोदनं" इति विषये लेखानाम् आरभ्य अद्यतनविविध-अनलाईन-मञ्चानां यावत्, जनानां ऑनलाइन-रूपेण मालक्रयणस्य अनुभवः अधिकाधिकं लोकप्रियः, सुविधाजनकः च अभवत्
परन्तु सरलप्रतीतस्य "विदेशेषु त्वरितवितरणं भवतः द्वारे" इति सेवायाः पृष्ठतः जटिलाः सूक्ष्माः च कथाः निगूढाः सन्ति, ये मानवस्वभावस्य जटिलतां सामाजिकव्यवस्थायाः नाजुकताम् च प्रतिबिम्बयन्ति यथा - पुरातनमित्रस्य प्रतिवेदनेन परिणामस्य श्रृङ्खला अभवत् । एतेन अस्माकं स्मरणं भवति यत् पारस्परिकसम्बन्धेषु विश्वासः आधारशिला, आदरः च बन्धनम्, परन्तु श्वसनकर्तारः स्वस्य स्वार्थी इच्छां पूरयितुं वा कतिपयान् लक्ष्यान् प्राप्तुं वा विश्वासं द्रोहं कुर्वन्ति, सम्मानं च पदाति च
तेषां व्यवहारः अन्धकाररात्रौ तीक्ष्णः कट इव, मौनः परन्तु अत्यन्तं तीक्ष्णः, जनानां हृदयं विदारयति। किमर्थं सर्वे श्वसनकर्तारं द्वेष्टि ? यतः श्वसनकर्तायाः व्यवहारः मानवस्वभावस्य-विश्वासस्य, सम्मानस्य च मूलभूततमं तलरेखां स्पृष्टवान् । ते "मात्रं" वस्त्राणि इति अभिनयं कुर्वन्ति, परन्तु वस्तुतः तेषां गुप्तप्रयोजनानि सन्ति तथा च अन्येषां गोपनीयता, रहस्यं वा टिप्पणीं वा प्रासंगिकजनानाम् समक्षं निवेदयन्ति। तेषां व्यवहारः मानवस्वभावस्य महती निन्दा न संशयः ।
इयं विनाशकारी शक्तिः श्वसनकर्तानां विषये सर्वाधिकं भयानकं वस्तु अस्ति यत् एषा न केवलं विश्वासपूर्णं पारस्परिकसम्बन्धं नाशयति, अपितु सामान्यसामाजिकव्यवस्थां अपि प्रभावितं करोति। अस्माभिः चिन्तनीयं यत् अस्माकं सम्बन्धेषु विश्वासः, सम्मानः च कथं स्थापयितव्यः, श्वसनकर्तानां अग्रिमः लक्ष्यः न भवेत् इति च।
वस्तुतः समग्रसमाजेन विश्वासः, सम्मानः, अवगमनं च आधारितं एकप्रकारस्य पारस्परिकसम्बन्धस्य प्रचारः करणीयः, श्वसनकर्तानां अग्रिमः लक्ष्यः न भवेत् इति स्वस्य रक्षणं कथं कर्तव्यम् इति च ज्ञातव्यम् अस्माभिः अवश्यमेव अवगन्तव्यं यत् आधुनिकजीवनशैल्यां "द्वारतः द्वारे" सेवा केवलं एकः कडिः अस्ति, तथा च जनानां मध्ये स्थापितेन निष्कपटतायाः परस्परविश्वासात् च सच्चा सुखं सुरक्षा च प्राप्यते।