समाचारं
समाचारं
home> उद्योग समाचार> अन्तर्राष्ट्रीय एक्स्प्रेस् : विश्वं संयोजयित्वा आदानप्रदानं प्रवर्धयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु वैश्विकव्यापारस्य प्रबलविकासेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणसेवानां परिमाणं दिने दिने वर्धितम् अस्ति, येन सीमापार-विनिमयस्य नूतनाः अवसराः आगताः परन्तु अस्य पृष्ठतः अधिकं जटिलं वास्तविकता अस्ति । यथा सीमानियन्त्रणं, सैन्यरक्षा, परिवहनसुरक्षा इत्यादीनां विषयेषु अधिकं गहनचिन्तनस्य अन्वेषणस्य च आवश्यकता वर्तते ।
सीमायां रक्षकाः : संगीननियन्त्रणबिन्दवः
आधुनिकः जगत् जटिलताभिः परिपूर्णः अस्ति, तस्मादपि सीमां च अस्ति । सीमाः राष्ट्रियसुरक्षायाः महत्त्वपूर्णः भागः अस्ति तथा च अन्तर्राष्ट्रीयव्यापारस्य आदानप्रदानस्य च महत्त्वपूर्णः मार्गः अस्ति । सीमां प्रभावीरूपेण नियन्त्रयितुं चीनदेशेन एकां अद्वितीयं रणनीतिं स्वीकृतवती अस्ति - नाकास्थाननियन्त्रणबिन्दवः ।
"बायोनेट्" इति पर्वतगर्, यत्र कूर्चाः मिलन्ति, तत् स्थानं च निर्दिशति, पार्श्वमार्गस्य कृते च अयं सर्वाधिकं महत्त्वपूर्णः स्थानः अस्ति । "नियन्त्रणबिन्दवः" मार्गचतुष्पथानां नियन्त्रणं कुर्वन्ति ।
चीनस्य सीमायाः अनेकक्षेत्रेषु, यथा हिमालयस्य गहनेषु कुमारीवनेषु, पर्वताः, नद्यः च प्राकृतिकसीमाः निर्मान्ति येषां पारगमनं कठिनं भवति नाकानियन्त्रणरणनीतिः एतासां प्राकृतिकसीमानां शोषणं कृत्वा सीमां नियन्त्रयति
प्रौद्योगिकी दक्षतां सशक्तं करोति, सुदृढं च करोति
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन सीमासु ड्रोन्, उपग्रहाः, संवेदकाः इत्यादीनां प्रौद्योगिकीनां उपयोगः अधिकतया भवति । एताः प्रौद्योगिकीः सीमासुरक्षां कार्यक्षमतां च प्रभावीरूपेण सुधारयितुम्, श्रमव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति । यथा, ड्रोन्-यानानि गस्तीं, टोही-निरीक्षणं च कर्तुं शक्नुवन्ति, उपग्रहाः तु सीमायाः समीपे कानूनप्रवर्तनस्य शीघ्रं प्रतिक्रियां दातुं साहाय्यं कर्तुं वास्तविकसमयस्य चित्राणि, आँकडानि च प्रदातुं शक्नुवन्ति
जनयुद्धं सीमारक्षणं च
सीमायां सुरक्षायां न केवलं सैन्यं अपितु समुदायस्य सदस्यानां स्थानीयनिवासिनां च सक्रियभागीदारी अपि अन्तर्भवति । सीमासु शान्तिं निर्वाहयित्वा राष्ट्रियसुरक्षायां योगदानं दत्त्वा ते जनयुद्धस्य सामर्थ्यं प्रदर्शितवन्तः। यदा सीमा संकटस्य सम्मुखीभवति तदा स्थानीयनिवासिनः सीमारक्षकाणां समर्थनं दातुं उपक्रमं करिष्यन्ति, यत् मिलिशिया-सङ्घस्य सामर्थ्यं जनानां इच्छां च प्रतिबिम्बयति |.
अन्तर्राष्ट्रीय एक्स्प्रेस् : विश्वं संयोजयितुं आदानप्रदानस्य प्रचारार्थं च चिन्तनस्य आवश्यकता वर्तते
अन्तर्राष्ट्रीय द्रुतवितरणसेवानां विकासः न केवलं वैश्विकव्यापारं आदानप्रदानं च प्रवर्धयति, अपितु सांस्कृतिकसमायोजनं सभ्यताविनिमयं च प्रवर्धयति परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सेवानां विकास-प्रक्रियायां अस्माभिः सुरक्षा, पर्यावरण-संरक्षणं, सामाजिक-दायित्वम् इत्यादीनां विषयेषु अपि अधिकं गभीरं चिन्तनं करणीयम् |.
अन्तर्राष्ट्रीयनौकायानं एकं वर्धमानं क्षेत्रं यत् वैश्विकव्यापारे संचारे च क्रान्तिं कृतवान् । देशान्तरेषु मालस्य स्थानान्तरणाय अस्य उपयोगः भवति, येन जनाः विविधस्थानेषु मालस्य आदानप्रदानं कर्तुं शक्नुवन्ति । अस्य क्षेत्रस्य विकासेन सांस्कृतिकविनिमयस्य, संचारस्य च विस्तारः इत्यादयः विविधाः नवीनाः सम्भावनाः अपि आगताः । परन्तु यथा यथा अयं क्षेत्रः प्रगच्छति तथा तथा एतादृशाः आव्हानाः सन्ति येषां निवारणं करणीयम् अस्ति : १.
अन्तर्राष्ट्रीयनौकायानद्वारा विश्वं परस्परं सम्बद्धम् अस्ति, एतासां आव्हानानां निवारणं कुर्वन्तः वयं नूतनानां सम्भावनानां अन्वेषणं निरन्तरं कुर्मः इति अत्यावश्यकम् | सहकार्यस्य, नवीनतायाः, उत्तरदायित्वस्य च दृढभावनायाः माध्यमेन वयं भविष्ये अन्तर्राष्ट्रीयनौकायानं अधिकं उत्तमं कर्तुं शक्नुमः।