समाचारं
समाचारं
गृह> उद्योगसमाचारः> पूंजीबाजारस्य स्थितिः : दलालीसंस्थानां प्रदर्शनं पुनर्प्राप्तिप्रवृत्तिं दर्शयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षस्य प्रथमार्धे ४३ सूचीकृतप्रतिभूतिसंस्थानां समग्रप्रदर्शने नकारात्मकवृद्धिः अभवत्, यत्र राजस्वस्य शुद्धलाभस्य च वर्षे वर्षे न्यूनता अभवत्, परन्तु मासे मासे वृद्धिः महतीं वर्धिता यतो हि बहवः दलालाः विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं, व्यावसायिकसंरचनायाः अनुकूलनार्थं, उत्तमं लाभमार्जिनं प्राप्तुं कार्यक्षमतां सुधारयितुं च परिश्रमं कुर्वन्ति विशेषतः दलाली-निवेश-बैङ्क-व्यापार-आयस्य दृष्ट्या यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा अनेके प्रतिभूति-संस्थाः परिवर्तनं उन्नयनं च कर्तुं आरब्धाः सन्ति तथा च सक्रियरूपेण नूतनव्यापारक्षेत्रेषु विस्तारं कृतवन्तः, येन तेभ्यः नूतनाः विकासस्य अवसराः प्राप्ताः
तेषु सम्पत्तिप्रबन्धनं स्वसञ्चालितव्यापारः च कार्यप्रदर्शनवृद्धेः मुख्यशक्तयः सन्ति । आँकडाविश्लेषणात् राजस्वस्य दृष्ट्या शीर्षदशसु प्रतिभूतिकम्पनीषु ८ मासे मासे वृद्धिः प्राप्ता अस्ति अग्रणीप्रतिभूतिकम्पनीनां प्रदर्शनमपि तुल्यकालिकरूपेण उत्तमम् अभवत् मासे मासे वृद्धिः ।
प्रौद्योगिकीसशक्तिकरणेन प्रतिभूतिसंस्थानां परिवर्तनं भवति
प्रौद्योगिकी-नवीनता वित्तीय-उद्योगस्य विकासाय महत्त्वपूर्णा चालकशक्तिः अस्ति तथा च प्रतिभूति-कम्पनीभ्यः नूतनानि अवसरानि, आव्हानानि च आनयत् अन्तर्जालयुगस्य आगमनेन वित्तीयप्रौद्योगिक्याः तीव्रविकासेन च बहवः प्रतिभूतिसंस्थाः नूतनानां प्रौद्योगिकीनां सक्रियरूपेण आलिंगनं कर्तुं आरब्धाः सन्ति तथा च व्यावसायिकप्रक्रियाणां अनुकूलनार्थं कार्यक्षमतां लाभप्रदतां च सुधारयितुम् बृहत्दत्तांशस्य, कृत्रिमबुद्धेः इत्यादीनां प्रौद्योगिकीनां उपयोगं कर्तुं आरब्धाः सन्ति
विपण्यगतिशीलतायाः आधारेण केचन प्रतिभूतिसंस्थाः परिचालनव्ययस्य न्यूनीकरणे उल्लेखनीयं परिणामं प्राप्तवन्तः । यथा, केचन दलालाः स्वस्य प्रबन्धनसंरचनानां सुव्यवस्थितीकरणेन व्यावसायिकप्रक्रियाणां अनुकूलनं च कृत्वा परिचालनव्ययस्य महतीं न्यूनीकरणं कृतवन्तः, येन तेभ्यः स्पर्धायां लाभः प्राप्तः तस्मिन् एव काले बहवः प्रतिभूतिसंस्थाः अपि नूतनव्यापारप्रतिमानानाम् अन्वेषणं आरब्धवन्तः, यथा ग्राहकानाम् अधिकसुलभनिवेशसेवाः प्रदातुं वित्तीयप्रौद्योगिकीसेवामञ्चेषु सम्मिलिताः
भविष्यं दृष्ट्वा : नूतनाः अवसराः आव्हानानि च
यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा प्रतिभूतिसंस्थानां विकासदिशा प्रवृत्तिः च प्रमुखाः परिवर्तनाः भविष्यन्ति । अनेकाः दलालीः सक्रियरूपेण आव्हानानां प्रतिक्रियां ददति, निरन्तरं नूतनविकासस्य अवसरान् अन्विष्यन्ते च। भविष्ये प्रतिभूतिसंस्थानां स्वस्य प्रबन्धनतन्त्रेषु निरन्तरं सुधारं कर्तुं तथा च प्रौद्योगिकीनवाचारं सुदृढं कर्तुं आवश्यकं यत् निवेशकानां कृते सुरक्षितानि अधिकविश्वसनीयानि च निवेशसेवानि प्रदातुं शक्नुवन्ति येन तेषां प्रतिस्पर्धात्मकलाभाः स्थिराः एव तिष्ठन्ति इति सुनिश्चितं भवति।