समाचारं
समाचारं
home> उद्योग समाचार> दक्षता तथा सुविधा : वायुपरिवहनमालवाहन का उदय
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विमानयानमालवाहनविपण्यस्य वृद्धिः निरन्तरं भवति, देशानाम् क्षेत्राणां च मध्ये सघनानि विमाननकेन्द्राणि परिवहनजालानि च स्थापितानि, येन अन्तर्राष्ट्रीयव्यापारस्य, रसदस्य च कृते नूतनाः मार्गाः, समर्थनं च प्राप्यते आर्थिकवैश्वीकरणस्य, रसदप्रौद्योगिक्याः च उन्नत्या सह विमानपरिवहनस्य मालवाहनविपण्यस्य च माङ्गल्यं निरन्तरं वर्धते, यत् विमानयानस्य मालवाहनप्रौद्योगिक्याः च विकासं नवीनतां च प्रवर्धयति
विमानयानमालवाहनस्य लक्षणम् विमानमालपरिवहनस्य लाभेषु अस्य उच्चगतिः, उच्चसुरक्षा, बृहत् परिवहनभारः, विस्तृतव्याप्तिः च अन्तर्भवति । अल्पकालेन एकस्मात् स्थानात् अन्यस्मिन् स्थाने मालस्य परिवहनं कर्तुं शक्नोति, प्रायः अस्य सुरक्षायाः उच्चस्तरः भवति । विशेषतः तेषां मालानाम् कृते येषां कृते द्रुतवितरणस्य आवश्यकता भवति अथवा विशिष्टक्षेत्रेषु विमानमालवाहनस्य स्पष्टलाभाः सन्ति, यथा तत्कालं आवश्यकाः आपत्कालीनचिकित्सासामग्री, इलेक्ट्रॉनिकसाधनं, विशेषवस्तूनि इत्यादयः
विपण्यपरिवेक्षणे परिवर्तनं नूतनविनियमाः च अन्तिमेषु वर्षेषु आर्थिकवैश्वीकरणस्य, रसदप्रौद्योगिक्याः च उन्नत्या सह विमानपरिवहनमालवाहनविपण्यस्य वृद्धिः निरन्तरं भवति, देशानाम् क्षेत्राणां च मध्ये सघनानि विमाननकेन्द्राणि परिवहनजालानि च स्थापितानि, येन अन्तर्राष्ट्रीयव्यापारस्य रसदस्य च कृते नूतनाः मार्गाः, समर्थनं च प्राप्यते बाजार-संस्थानां कृते आवेदन-प्रक्रियायाः सरलीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च बीजिंग-नगरपालिका-सर्वकारेण सक्रियरूपेण प्रचार-प्रसारणं कृत्वा प्रचार-प्रसारणं भविष्यति २०२१ तः आरभ्य २० क्षेत्रेषु, अन्ते च पूर्णं कवरेजं प्राप्स्यति ।
भावी विकास दिशा यथा यथा विमानयानमालवाहनस्य अनुप्रयोगव्याप्तिः निरन्तरं विस्तारं प्राप्नोति तथा तथा तस्य भविष्यस्य विकासस्य सम्भावना अतीव विस्तृताः सन्ति ।