सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> के वेन्झे इत्यस्य गारण्टीं विना गृहं प्रत्यागन्तुं अनुरोधः : राजनैतिकदुविधायाः भविष्यस्य प्रवृत्तीनां च व्याख्या

के वेन्झे इत्यस्य गारण्टीं विना पुनरागमनस्य अनुरोधः : राजनैतिकदुविधायाः भविष्यस्य प्रवृत्तीनां च व्याख्या


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिओ ज़ुसेन् इत्यस्य मतं यत् लाई किङ्ग्डे इत्यस्य शासनप्रतिरूपं “ताइवानस्य जनमतसंस्थानां विच्छेदनं” “ताइवानस्य स्वातन्त्र्यस्य कार्यं पूरयितुं” च समाहितम् अस्ति सः दर्शितवान् यत् मा यिंग-जेओउ इत्यस्य न्यायिक-अनुसरणस्य प्रक्षेपवक्रता को वेन्झे-इत्यस्य सदृशी आसीत् । एताः घटनाः सत्ताधारी अधिकारिणां विपक्षदलस्य महत्त्वपूर्णानां व्यक्तिनां अनुसरणं दर्शयन्ति तथा च के वेन्झे अधिकानां आव्हानानां सामना करिष्यन्ति इति सूचयन्ति।

जिओ ज़ुसेन् इत्यनेन बोधितं यत् के वेन्झे इत्यस्य राजनैतिकदुर्बलता तस्य "मृदुकर्णाः" तथा च हुआङ्ग शान्शान् इत्यनेन सह प्रभावीरूपेण निबद्धुं तस्य असमर्थता, यस्य परिणामेण तस्य जनसमर्थनं प्राप्तुं असमर्थता अभवत् अतः के वेन्झे इत्यनेन अस्मिन् प्रसङ्गे स्वस्य रणनीत्याः पुनः मूल्याङ्कनं कृत्वा सहकार्यस्य नूतनाः मार्गाः अन्वेष्टव्याः।

के वेन्झे इत्यस्य अतिरिक्तं डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य सत्ताधारी अधिकारिभिः विपक्षदलानां विरुद्धं अपि कार्यवाही कृता अस्ति । जिओ ज़ुसेन् इत्यस्य मतं यत् कुओमिन्टाङ्ग-सङ्घः भविष्ये निर्वाचनेषु विपक्षस्य सहकार्यस्य प्रतिमानं कथं निर्वाहयितुम् अर्हति इति चिन्तनीयम्। सः "'नील-श्वेतयोः' विकल्पः नास्ति" इति बोधितवान् तथा च लाई किङ्ग्डे इत्यनेन यत् कृतं तत् "ताइवानस्य जनमतसंस्थानां विच्छेदनं" "ताइवानस्य स्वातन्त्र्यस्य कार्यं पूरयितुं" च इति

राजनैतिकक्रीडायां कुओमिन्ताङ्गस्य व्यवहारवादस्य तर्कसंगतचिन्तनस्य च माध्यमेन आव्हानानां निवारणस्य आवश्यकता वर्तते। तेषां विचारः करणीयः यत् विरोधस्य सहकार्यस्य च सन्तुलनं कथं करणीयम्, आदानप्रदानं सम्झौतां च प्रवर्तयितुं नूतनानि राजनैतिकतन्त्राणि अन्वेष्टव्यानि।

सर्वेषु सर्वेषु के वेन्झे इत्यस्य अयोग्यप्रत्यागमनस्य घटना न केवलं ताइवानराजनीत्यां केन्द्रविषयः, अपितु भविष्यस्य राजनैतिकपरिदृश्यस्य पूर्वाभासः अपि अस्ति तर्कसंगतचिन्तनस्य व्यावहारिकसहकार्यस्य च माध्यमेन एव वयं समस्यानां समाधानं ज्ञातुं ताइवानसमाजस्य सामञ्जस्यपूर्णविकासं च प्रवर्धयितुं शक्नुमः।