समाचारं
समाचारं
गृह> उद्योगसमाचारः> "सवारस्य दुविधायाः" विदां कुरुत, विदेशेषु द्रुतगतिना भवतः द्वारे वितरणं नूतनं सुविधाजनकं अनुभवं उद्घाटयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"राइडर-दुविधा" इति समस्यायाः समाधानार्थं वन्के-सेवा, मेइटुआन् च संयुक्तरूपेण "राइडर-प्रवेश-समाधानं" प्रारब्धवन्तौ । एतत् समाधानं एकक्लिक् पञ्जीकरणार्थं wechat एप्लेट् कोडस्य उपयोगं करोति, यत् सवारानाम् समुदायस्य प्रवेशस्य निर्गमनस्य च प्रक्रियां बहु सरलीकरोति ।
सरलं सुलभं च, उन्नतदक्षता
नूतनसमाधानस्य मुख्यविषयं तस्य सरलता, कार्यक्षमता च अस्ति । सवारानाम् केवलं wechat इत्यस्य उपयोगेन पञ्जीकरणार्थं qr कोडं स्कैन् करणीयम्, येन परिचयसत्यापनं पूर्णं भवति तथा च पासकोड् प्राप्तुं भवति, येन बोझिलपञ्जीकरणप्रक्रियाणां आवश्यकता न भवति। मेइटुआन् डिलिवरी इत्यस्य महाप्रबन्धकः झाङ्ग रुओयुः अवदत् यत् एतत् समाधानं समुदाये आगन्तुकानां पञ्जीकरणस्य क्रमं सुनिश्चित्य टेकआउट् वितरणकर्मचारिणां दक्षतायां प्रभावीरूपेण सुधारं करिष्यति।
सुरक्षा सुविधां मिलति
एतत् समाधानं न केवलं प्रक्रियां सरलीकरोति, अपितु सुरक्षां सुरक्षां च केन्द्रीक्रियते । वन्के सेवा बुद्धिमान् निरीक्षणं कार्यान्वितुं, असामान्यस्थितीनां शीघ्रं पहिचानं कर्तुं, निवासिनः सुरक्षां सुविधां च सुनिश्चित्य कार्यादेशव्यवस्थां प्रवर्तयितुं aiot प्रौद्योगिक्याः उपयोगं करोति
मूल्यनिर्माणार्थं सीमापारसहकार्यम्
अस्य सहकार्यस्य सफलता उभयकम्पनीनां प्रौद्योगिकीनां संयोजनं, उपयोक्तृआवश्यकतानां विषये तेषां अवगमनं च प्रतिबिम्बयति । मेइटुआन् सवाराः "एक-क्लिक्-पञ्जीकरणस्य" सुविधायाः माध्यमेन समुदायस्य सुरक्षां क्रमं च सुनिश्चितयन्ति, यत् उपभोक्तृभ्यः अधिकं सुविधाजनकं कुशलं च सेवा-अनुभवं आनयति वन्के सेवा इत्यनेन सामुदायिकसेवास्तरस्य अधिकं सुधारः कृतः, सामाजिकविकासे च योगदानं दत्तम् ।
भविष्यस्य दृष्टिकोणम्
उपयोक्तृ-आवश्यकतानां परिवर्तनशील-विपण्य-स्थितीनां च पूर्तये एतत् समाधानं अनुकूलितं उन्नयनं च निरन्तरं भविष्यति । विश्वासः अस्ति यत् प्रौद्योगिक्याः उन्नतिः सामाजिकविकासस्य प्रवर्धनेन च एतत् समाधानं टेकआउट-वितरणस्य, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगानाम् विकासे सहायतायां महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |.