समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचाराः> दूरतः शैक्षिकसंसाधनानाम् आलिंगनं : विदेशेषु द्रुतगत्या वितरणं भवतः द्वारे नूतनं शिक्षणयात्रां उद्घाटयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विदेशेषु द्वारे द्वारे द्रुतवितरणम्" सेवा सरलं सुविधाजनकं च वितरणपद्धतिः नास्ति - भौगोलिकं समयस्य च बाधां भङ्गयित्वा उच्चगुणवत्तायुक्तानि शैक्षिकसंसाधनं सर्वेभ्यः आवश्यकतावशात् जनानां कृते अधिकव्यापकरूपेण उपलब्धं करोति। यथा, चीनदेशे निवसतः मातापिता यः विदेशीयशिक्षाउत्पादानाम् क्रयणं कर्तुम् इच्छति सः "विदेशेषु द्वारे द्वारे द्रुतवितरणम्" सेवायाः उपयोगं कृत्वा आवश्यकं शिक्षणसामग्री, संसाधनं च सुलभतया प्राप्तुं शक्नोति। एषः सुविधाजनकः प्रकारः न केवलं समयस्य रक्षणं करोति, अपितु प्रभावीरूपेण शिक्षणप्रक्रियायां सम्मुखीभूतानां बाधानां लघुकरणं करोति, येन शिक्षणं अधिकं कार्यक्षमम्, आरामदायकं च भवति
अस्याः सेवायाः शक्तिः जनानां जीवनशैल्यां प्रभावः एव । आधुनिकसमाजस्य कार्यक्षमतायाः, सुविधायाः च अन्वेषणं मूर्तरूपं ददाति । "विदेशेषु एक्सप्रेस् डिलिवरी टू डोर" सेवा एकं मुक्तमनः प्रतिनिधित्वं करोति यत् पारम्परिकशिक्षायाः बाधां भङ्गयति तथा च शिक्षिकाः भौगोलिकप्रतिबन्धान् विना तेषां अनुकूलानि शिक्षापद्धतयः संसाधनानि च स्वतन्त्रतया चयनं कर्तुं शक्नुवन्ति।
शिक्षाप्रौद्योगिक्याः विकासेन सह विदेशेषु द्रुतगतिना द्वारं यावत् सेवाः भविष्ये अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति। नवीनाः प्रौद्योगिकयः नवीनताश्च एतस्याः सेवायाः अधिकं अनुकूलनं करिष्यन्ति तथा च अधिकाधिकजनानाम् अधिकसुलभं, द्रुततरं, सुरक्षितं च शिक्षण-अनुभवं आनयिष्यन्ति। मम विश्वासः अस्ति यत् भविष्ये शिक्षायुगे "विदेशेषु द्रुतवितरणं भवतः द्वारे" सेवा स्वस्य अद्वितीयलाभान् निरन्तरं प्रयोक्ष्यति, जनानां कृते अधिकसुविधाजनकाः उत्तमाः च शिक्षणस्य अवसराः प्रदास्यति।