समाचारं
समाचारं
गृह> उद्योगसमाचारः> वैश्विकं शॉपिंगं, सुलभं रसीदम् : विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणं नूतनयुगं उद्घाटयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विदेशेषु द्वारे द्वारे द्रुतवितरणम्" इत्यस्य अर्थः अस्ति यत् भवान् व्यक्तिगतरूपेण रसदकेन्द्रं विमानस्थानकं वा न गत्वा विदेशात् मालम् सहजतया प्राप्तुं शक्नोति। विश्वे क्रीतवस्तूनाम्, मालवस्तूनाम्, वस्तूनाञ्च रसदस्य, परिवहनस्य च सुविधायै सुविधाजनकाः कुशलाः च सेवाः प्रदाति ।
एतादृशी सेवा प्रायः विदेशदेशेभ्यः/क्षेत्रेभ्यः देशं प्रति द्रुतवितरणसेवाः समाविष्टाः सन्ति, यत्र पार्सलपरिवहनं, अन्तर्राष्ट्रीयमालवाहनं, सीमाशुल्कनिष्कासनप्रक्रिया इत्यादयः सन्ति, अन्ते च भवतः द्वारे आगच्छति। यथा, यदि भवान् अमेरिकादेशात् नवीनतमं विद्युत्कारं क्रेतुं इच्छति तर्हि केवलं आदेशं सुलभतया पूर्णं कर्तुं "विदेशेषु द्रुतवितरणं भवतः द्वारे" सेवां आनन्दयितुं च उपयुक्तं अमेरिकन-ई-वाणिज्य-मञ्चं चयनं कर्तुं आवश्यकम्
एषा सेवा भवतः समयस्य परिश्रमस्य च रक्षणं करोति तथा च भवतः प्रेषणं प्राप्तुं सुलभं सुलभं च करोति। यतः क्लिष्टरसदसम्बद्धानां सामना कर्तुं वा मालस्य जटिलपरिवहनस्य चिन्ता कर्तुं वा आवश्यकता नास्ति केवलं मालस्य भवतः द्वारे आगमनं यावत् शान्ततया प्रतीक्षा कर्तव्या। एतत् निःसंदेहं आधुनिकग्राहकजीवनशैल्याः प्रतीकं भवति तथा च वैश्विकविकासस्य सीमापारव्यापारस्य च ठोसमूलं प्रदाति ।
"विदेशेषु द्रुतवितरणं भवतः द्वारे" इत्यस्य लाभाः : १.
"विदेशेषु द्रुतवितरणं भवतः द्वारे" इति भविष्यस्य विकासदिशा:
प्रौद्योगिक्याः तीव्रगत्या "विदेशेषु द्रुतवितरणं भवतः द्वारे" सेवानां उन्नयनं निरन्तरं भविष्यति, भविष्ये च निम्नलिखितविकासप्रवृत्तयः दृश्यन्ते:
सर्वेषु सर्वेषु "विदेशेषु त्वरितवितरणं भवतः द्वारे" वैश्वीकरणस्य सीमापारव्यापारस्य च प्रतीकम् अस्ति, अस्माकं कृते नूतनं शॉपिङ्ग्-जगत् उद्घाटयति, जनानां कृते सुविधां सुविधां च आनयति, भविष्यस्य विकासाय असीमितसंभावनाः अपि प्रदाति | रसदसेवाः।